SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ ४९६ उपासकदशास्त्रे टीका-"गोडी पेष्टी चमाध्वी च, विज्ञेया त्रिविधा सुरा।" इति । तत्र मधुशब्दस्य पृथगुपादानादत्र मुरापटेन गौडी पैंटयोर्ग्रहणम् । मधु-मधुक पुष्पभव मद्यम् । मैरेयम्-इक्षुशाकोदिप्रभवमासवाभिधमपरिपक्व मघम् । मयम्ताड खजूर-धातक्यादिप्रभवम् । “यधपि 'मदिरा कश्यम' इति कोषान्मयस्य मुरापर्यायत्व तथापीह पृथगुपादानान्मदहेतुभूतद्रवद्रव्यमात्रार्यवोधकत्वेन बहुत्र दृष्टत्वाच न मुरापर्यायता, तथाचोक्तम्-"मदहेतुर्द्रवद्रव्य मद्यमित्यभिधीयते' इति।" सी (शी)धु-मुरारुल्कम्, प्रसन्ना-मुगन्धिद्रव्यसम्मेलिता मुराम् । प्रसभा शब्दोऽपि सुरापर्याय एव-"गन्धोत्तमा प्रसन्नेरा" इति कोपात्, पृथगुपादाना चिहोक्तरीत्या क्थञ्चिद्भेदोऽवगन्तव्यः आस्वादयन्ती सम्यक् रसयन्ती ॥२४०॥ आमाघातः समन्तान्माहननम् अमारिरित्यर्थ., घुष्टः घोपणाविषयीकृतः॥२४१।। कौलगृहिकान-पितगृहसम्बन्धिन सोपोतको गोवत्सौ,उपद्रवत घातयताउपनयत १ पोतकाचिति-पोत =शावक' स एव पोतकः । गुड पीठा (आटा) आदिसे बनी हुई, मधूक (महुआ) से बनी हुई, तथा गन्ने आदिसे बने हुए 'आसव' नामक अपरिपक्क मद्य, ताडा, खजूर धातकी (धावडे ) आदिसे बने हुए मद्य, सीधु (शराबका कल्क घूछा) तथा सुगन्धयुक्त शरायको खूब आस्वादन करने लगी ४ । कोपोंमे सुरा और मद्यको पर्यायवाची कहा है तथापि मूल पाठम उन्हें अलग अलग कहनेसे दोनोंको एक नही समझना चाहिए। इसके अतिरिक्त मद्य शब्द मदको उत्पन्न करनेवाले द्रव (पतले) पदार्थका ही बोधक है, इसलिए भी वह सुराका पर्यायवाची नही । 'प्रसन्ना-शब्द सुराका पर्यायवाची है तो भी मूल पाठमे जुदा जुदा नाम आनेस उनका अर्थभी जुदा-जुदा समझना चाहिए ।। २४०॥ एक समय राजगृह नगरमें अमारि (हिंसाबन्दी ) की घोषणा हुई ॥२४॥ -ગળ આટો આદિ મેળવીને બનાવેલી મહુડામાંથી બનાવેલી (સરા), તથા શેરડી આદિમાથી બનેલા “આસવ” નામના અપરિપકવ મઘ, તાડી, ખજૂર ધાતકી (ધાવડી) આદિમાથી બનાવેલા મદ્ય સીંધુ (દારૂને કટક) તથા સુગ ધયુકત દારૂનું ખૂબ આસ્વાદેને ४२वा all ४ મા સુરા અને મને પર્યાયવાચી કહ્યા છે. તે પણ મૂળ પાઠમાં તેને અલગ અલગ કહ્યા છે એટલે બેઉને એક ન સમજવા જોઈએ તે ઉપરાંત મદ્ય શબ્દ ઉત્પન્ન કરનાર દ્રવ (પાતળા) પદાર્થને જ બેધક છે માટે પણ એ સુરાને પર્યાયવાચી નથી “પ્રસન્ના શબ્દ સુરાને પર્યાયવાચી છે, તે પણ મૂળ પાઠમાં જુદા જુદા નામ આવવાથી એમને અર્થ જુદાજુદો સમજવું જોઈએ (૨૪) એક સમયે રાજગૃહ નગરમાં અમારિ (જિ.સાબ ધી) ની ઘોષણા થઈ (૨૪) એટલે માલુપા ( આદિ
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy