SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ - - - - - ४९४ उपासकवारसूत्रे दुवालसविसवत्तियाओ अग्गिप्पओगेण वा सत्थप्पओगेण वा विसप्पओगेण वा जीवियाओ ववरोवित्ता एयासि एगमेग हिरपणकोडि एगमेगं वय सयमेव *उवसंपजित्ताणं महासयएणं समणो. वासएणं सद्धिं उरालाइ जाव विहरित्तए।” एव संपेहेइ, संपेहित्ता तासि दुवालसण्हं सवत्तीणं अतराणि य छिदाणि य विरहाणि य पडिजागरमाणी२ विहरइ ॥२३८॥ तए ण सा रेवई गाहावइणी अन्नया कयाइ तासि दुवालसण्ह सवत्तीणं अतर जाणित्ता छ सवत्तीओ सत्थप्पओगेण उद्दवेइ, उदवित्ता छ सवत्तीओ विसप्पओगेणं उद्दवेइ, उदवित्ता तासि दुवालसण्ह सवत्तीण तन्य खलु ममता द्वादशापि सपत्न्योऽग्निभयोगेण वा शस्त्रप्रयोगेण वा, विषप्रयोगेण वा जीविताद्वयपरोप्यैतासामेकैका हिरण्यकोटिमक प्रज स्वयमेवोप सम्पध महाशतकेन श्रमणोपासकेन सार्द्धमुदारान् यावद्विहर्तुम् । " एव सम्प्रेक्षते, सम्प्रेक्ष्य तासा द्वादशाना सपत्नीनामन्तराणि च छिद्राणि च विरहांश्च पनिजाग्रती२ विहरति ॥२३८॥ ततः खलु सा रेवती गाथापत्नी अन्यदा कदाचित्तासा वादशाना सपत्नीनामन्तर ज्ञात्वा पट् सपत्नी! शस्त्रपयोगेणोपद्रवति, उपद्रुत्य षट् सपन्नीविष उपसम्पद्य-प्राप्य ॥२३८॥ घारहों सौतोको अग्नि, शस्त्र या विषके प्रयोगसे मारकर, और इन प्रत्येककी एक एक करोड सोनैया और एक एक गोकुल स्वय लेकर महाशतक गाथापतिके साथ मन चाहे भोग भोगती हुई विचरू ।" ऐसा सोचकर उसने बारहो सौतोके अन्तर छिद्र विरह ढूढने लगी ॥२३८॥ अनन्तर रेवतीने बारहो सौतोका अ तर (मौका) पाकर उसने छह सौतोको शस्त्रसे और छहको विष देकर मार डाला। मार અ1િ, શસ્ત્ર યા વિષના પ્રયોગથી મારીને અને એ પ્રત્યેકના એક–એક રેડ સેનયા તથા એક–એક ગેકુળ હુ પિતે લઈને મહાશતક ગાથાપતિની સાથે મનમાન્યા ભેગ ભેગવી વિચરૂ તે બહુ સારૂ” એમ વિચારી તે બારે શકના અતર છિદ્ર વિરહ શોધવા લાગી (૨૩૮) પછી રેવતીએ બરે શેકીને લાગ જોઈ અને તેમની છ ને શસ્ત્રથી તથા છને વિષ દઈને મારી નાખી પછી તેમના પિયરના એક-એક
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy