SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ - अगारधर्मसञ्जीवनी टोका अ ८ स २३१-२३९ महाशतकवर्णनम् ४९१ सकसोओं पवित्थरपउत्ताओ, अg क्या दसगोसाहस्सिएणं वएणं ॥२३२॥ तस्स ण महासयगस्स रेवईपामोक्खाओ तेरस भारियाओ होत्था, अहीण जाव सुरूवाओ ॥२३३॥ तस्स णं महासयगस्स रेवईए भारियाए कोलघरियाओ अटू हिरणकोडीओ, अट्र वया दसगोसाहस्सिएणं वएण होत्था। अवसेसाण दुवालसहं भारियाणं कोलघरिया एगमेगा हिरणकोडी, एगमेगे य वए दस गोसाहस्सिएण वएणं होत्था २३४॥ तेण कालेणं तेण समएण सामीसमोलढे, परिसा निग्गया।जहा आणदो तहा निग्गअष्ट हिरण्यकोटय समास्वा प्रविस्तरपयुक्ताः, अष्ट प्रजा दशगोसाहसिकेण व्रजेन ॥२२॥ तस्य खलु महाशतकम्य रेवताप्रमुखास्त्रयोदश भार्या आसन् अहीनयावत्सुरूपा ॥२॥ तम्य खलु महाशतरस्य रेवत्या भार्यायाः कौलगृहिका अष्ट हिरण्यकोटयोऽष्ट वजा दशगोसाहस्रिकेण व्रजेनाऽऽसन् । अवशेषाणा द्वादशाना भार्याणा कौलगृहिका-एकैका हिरण्यकोटी एकैकश्च वजो दशगोसाहस्निकेण व्रजेनाऽऽसीत् ॥२३४॥ तस्मिन् काले तस्मिन् समये स्वामी समवसृत परिष अकोलेति कुर=पिठ्वशस्तत्सम्बन्धि कौल, तच्च तद् गृह च कौलगृह, तस्मादागता कौलगृहिका । ॥३४॥ खजानेमें, आठ करोड व्यापारमे एव आठ करोड लेन देनमे लगी थीं। दस दस हजार गोसख्याके आठ गोकुल थे ॥ २३२ ॥ उसके रेवती आदि तेरह यथायोग्य (पूर्ण) अगवली थावत् सुन्दरी स्त्रिया थीं ॥२३३॥ रेवतीके आठ करोड सोनैया उसके मायके (पियर)के थे, और आठ ही गोकुल दस दस हजार गायोंके थे ।शेष वारह स्त्रियों के एक एक करोड सोनैया और एक एक गोकुल पियरका था ॥२३४॥ કડ લેણ-દે, મા રેકેવા હત દસ દસ કજિાર ગવર્ગીય પશુઓના આઠ ગોકુળ હતા (૩ર) તેને રેવતી આની તેર યથાયોગ્ય (પૂર્ણ) મગવાળી ચાવત સુદર સ્ત્રિઓ હતી (૨૩) રેવતી આ કરોડ સોનેયા તેના પિયરના હતા, અને આઠ ગોકુળ દસ-દસ હજાર ગે વગય પશુઓના હતા બાકીની બાર જિઓના એક-એક કરોડ સેના અને એક-એક ગોકુળ પિયરના હતા (૨૩૪) એ કાળે એ સમયે મહાવીર
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy