SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ - अगारधर्म सञ्जीवनीटीका अ०७ स २२३-२३० सद्दालपुत्र-देवोपसर्गवर्णनम् ४८७ दुक्खसहाइया,तं ते साओ गिहाओ नीणेमि, नीणित्ता तव अग्गओ घाएमि, घाइत्ता नव मंससोल्लए करेमि. करित्ता आदाणभरियसि कडाहयंसि अहहेमि, अदहित्ता तव गाय मंसेण य सोणिएण य आयंचामि, जहा ण तुम अदृदुहट्ट जाव ववरोविज्जसि ॥२२७॥ तए ण से सद्दालपुत्ते समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ ॥२२८॥ तए णं से देवे सद्दालपुत्त समणोवासयं दोच्चपि तच्चपि एव वयासी-हभो सदालपुत्ता । समणोवासया । तं चेव भणइ ॥२२९॥ तए णं तस्त सदालपुत्तस्स सहायिका, ता ते स्वस्माद् गृहानयामि, नीत्वा तवाग्रतो घातयामि, घातयित्वा नव मासशूल्यकानि करोमि, कृत्वाऽऽदानभृते स्टाहे आदहामि, आदह्य तब गात्र मासेन च शोणितेन चाऽऽसिञ्चामि, यथा खलु स्वमार्गदुःखात यावद् व्यपरोप्यसे ॥" ||२२७॥ तत खलु स सद्दालपुत्र. श्रमणोपासास्तेन देवेनैवमुक्तः सम्मभीतो यावद् विहरति ॥२२८॥ तत खलु स देव सद्दालपुत्र श्रमणोपासक द्वितीयमपि उतीयमप्येवमवादी-हभो' सदालपुत्र ! श्रमणोपामक तदेव भणति दुख सुखमें समानरूपसे सहायता करनेवाली जो अग्निमित्रा भार्या है, उसे तेरे घरसे लाताहूँ और तेरे ही सामने उसका घात करता हूँ। उसे मार कर नौ टुकडे करूगा और अदहनसे भरे हुए कढाहमें उबालूगा। उबालकर उस मास और लोहसे तेरा शरीर सीचगा, जिससे तु अत्यन्त दुःखित होकर यावत मर जायगा ।" ॥ २२७ ॥ देवताकी यह अत्यन्त भयकर बात सुनकर भी शकडाल पुत्र भयभीत न हुआ यावत् विचरता रहा ॥ २२८ ॥ तर देवताने दूसरी बार और तीसरी बार भी यही यात અનિમિત્રા ભાર્યા છે તેને તારે ઘેરથી લાવું છું, અને તારી જ સામે તેને ઘાત કરૂ છુ એને મારીને નવ ટુકડા કરીશ અને આપણુથી ભરેલી કઢાઈમાં ઉકાળીશ પછી એ માસ અને લેહી તારા શરીર છાટીશ, જેથી તુ અત્યત દુખિત થઈને ચાવતું મરી જઈશ ?' (૨૨૭) દેવતાની આવી અત્યંત ભયકર વાત સાંભળીને પણ શકહાલપુત્ર ભયભીત ન થયે યાવત્ વિચરતે રહયે (૨૨૮) ત્યારે દેવતાએ બીજીવાર અને ત્રીજીવાર પણ એજ વાત કહી એ પ્રમાણે એ દેવતાએ બે ત્રણ વાર કહ્યા
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy