SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनीटीका अ०७२१५-२१८ सद्दालपुत्रगोशालवार्तालापवर्णनम् ४७५ आगए णं देवाणुप्पिया! इहं महाधम्मकही के णं देवाणुप्पिया। महाधम्मकही। समणे भगवं महावीरे महाधम्मकही। से केणटेणं समणे भगवं महावीरे महाधम्मकही । एव खल्लु देवाणुप्पिया। समणे भगव महावीरे महइमहालयसि संसारंसि वहवे जाव नस्समाणे विणस्लमाणे उम्मग्गपडिवन्ने सप्पहविप्पण? मिच्छत्तवलाभिभूए अविहकम्मतमपडलपडोच्छन्ने वहहि अट्रहि य जाव वागरणेहि य चाउरताओ संसारकंताराओ साहत्थिं नित्थारेइ, से तेणटेणं देवाणुप्पिया । एव वुच्चइ समणे भगव महावीरे महाधम्मकही। आगए णं देवाणुप्पिया। इह महानिजामए के गंदेवाणुप्पिया। महानिजामए 'समणे भगव महावीरे महानिजामए । से केणट्रेणं। एवं खलु देवाणुप्पिया । समणे भगवं महावीरे ससारमहासमुद्दे वहवे जीवे नस्समाणे विणस्समाणे वुड्डमाणे निव्वुडमाणे उप्पियमाणे धम्ममईए नावाए निवाणतीराभिमुहे साहत्थिं सपावेद,से तेणट्रेणं देवाणुप्पिया। एव वुच्चइ समणे भगव महावीरे महानिजामहे ॥२१८॥ वहून जीवान नश्यतो विनश्यत उन्मार्गप्रतिपमान सत्पथविप्रनष्टान मिथ्यात्ववला. भिभूतानष्टविधकर्मतमःपटलपत्यवच्छन्नान् बहुभिरथेच यावद् व्याकरणैश्च चातुर न्तात्ससारकान्तारात्स्वहस्तेन निस्तारयति, ततेनार्थेन देवानुपिय! एवमुच्यते श्रमणो भगवान महावीरो महाधर्मकथी। आगतः खलु देवानुप्रिय ! इह महानिर्यामकः । कः खलु देवानुमिय! महानिर्यामकः? । श्रमणो भगवान महावीरो महानिर्यामकः । तत्केनार्थेन? । एव खलु देवानुपिय ! श्रमणो भगवान् महावीरः ससारमहासमुद्रे वहून जीवान नश्यतो विनश्यतो त्रुडतो नित्रुडत उत्प्लवमानान् धर्ममय्या नावा निर्वाणतीराभिमुखे स्वहस्तेन सम्मापयति, तत्तेनार्थेन देवानुपिय! एवमुच्यते-श्रमणो भगवान् महावीरो महानिर्यामकः ॥२१८॥ रूपमहानगरसम्मुग्वात् । महाधर्मेति-महती चासौ धर्मकथा महाधर्मकथा साऽस्यास्तीति
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy