________________
अगारधर्म सञ्जीवनीटीका अ० ७ सद्दालपुत्र-गोशालवार्तालापवर्णनम् ४७३ देवाणप्पिया। समणे भगव महावीरे संसाराडवीए वहवे जीवे नस्समाणे विणस्तमाणे खञ्जमाणे छिज्जमाणे भिज्जमाणे लुप्पमाणे विल्लुप्पमाणे धम्ममएण दंडेणं सारक्खमाणे सगोवेमाणे निवाणमहावाडं साहित्थि सपावेइ,से तेणटेणं सद्दालपुत्ता ! एवं बुच्चइसमणे भगवं महावीरे महागोवे । आगए णं देवाणुप्पिया । इहं प्रिय । इह महासार्थवाहः कः खलु देवानुप्रिय ! महासार्थवाहः। सद्दालपुत्र! श्रमणो भगवान महावीरो महासार्थवाहः । तत्केनार्थेन । एव खलु देवानुमिय! श्रमणो भगवान महावीरः ससाराटव्या वहून् जीवान् नश्यतो विनश्यतो यावद्विलप्यमानान् धर्ममयेन पथा सरक्षन निर्वाणमहापतनाभिमुखान् स्वहस्तेन सम्मापयति, तत्तेनार्थेन सद्दालपुत्र । एवमुच्यते श्रमणो भगवान महावीरो महासार्थवाहः आगतः खलु देवानुपिय ! इह महाधर्मकथी। कः खलु देवानुप्रिय ! महाधर्मकथी। श्रमणो भगवान महावीरो महाधर्मकथी। तत्केनार्थेन श्रमणो भगवान महावीरो महाधर्मकथी। एव खलु देवानुपिय! श्रमणो भगवान् महावीरो महातिमहालये ससारे
टीका केनार्थेन केनाभिप्रायेण महागोप इति, गाःपातिरसतीति गोपायतीति वा गोपः, महाश्चासौ गोपो महागोप.-इतरेभ्यो गोपालकेभ्योऽविशिष्टत्वात् । एतदेव वैशिष्टय रूपकमुखेन वनाति-'एव खल्वि'-त्यादि, ससाराटव्या-ससाररूपा याऽटवी-महावन तस्या,नश्यतः कपायव्यालग्रस्ततयाप्रवचनमार्गात्मच्यवत
गोशाल-"श्रमण भगवान् महावीर-मरागोप हैं" ।
शकडालपुत्र-"आप श्रमण भगवान महावीरको किस अभिप्रायसे महागोप कहते हैं ?" ॥
गोशाल-"देवानुप्रिय ! इस ससाररूपी विकट अटवी (वन )में कपाय वश होकर प्रवचन-मार्गसे भ्रष्ट होनेवाले, प्रतिक्षण मरते हुए मृग आदि डरपोक योनियों में उत्पन्न होकर हिंसक-व्याघ्र आदिसे खाए
गा --" अभय लगवान महावीर महानी "
શકડાલપુર–“આપ શ્રમણ ભગવાન મહાવીરને કેવા અભિપ્રાયે કરીને મહાપ કહે છે.”
ગોશાલ–દેવાનુપ્રિય! આ સંસારરૂપી વિકટ અટવી (વન)માં કાથ વશ થઈને પ્રવચનમાર્ગથી ભ્રષ્ટ થનારા પ્રતિક્ષણે મરનારા, મૃગ આદિ ડરપોક એનિમા ઉત્પન્ન થઈ હિંસક વ્યાધ્ર આદિનું ભક્ષય થનારા, મનુષ્ય આદિ નિઓ