SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ अगारधर्म सञ्जीवनीटीका अ० ७ सद्दालपुत्र-गोशालवार्तालापवर्णनम् ४७३ देवाणप्पिया। समणे भगव महावीरे संसाराडवीए वहवे जीवे नस्समाणे विणस्तमाणे खञ्जमाणे छिज्जमाणे भिज्जमाणे लुप्पमाणे विल्लुप्पमाणे धम्ममएण दंडेणं सारक्खमाणे सगोवेमाणे निवाणमहावाडं साहित्थि सपावेइ,से तेणटेणं सद्दालपुत्ता ! एवं बुच्चइसमणे भगवं महावीरे महागोवे । आगए णं देवाणुप्पिया । इहं प्रिय । इह महासार्थवाहः कः खलु देवानुप्रिय ! महासार्थवाहः। सद्दालपुत्र! श्रमणो भगवान महावीरो महासार्थवाहः । तत्केनार्थेन । एव खलु देवानुमिय! श्रमणो भगवान महावीरः ससाराटव्या वहून् जीवान् नश्यतो विनश्यतो यावद्विलप्यमानान् धर्ममयेन पथा सरक्षन निर्वाणमहापतनाभिमुखान् स्वहस्तेन सम्मापयति, तत्तेनार्थेन सद्दालपुत्र । एवमुच्यते श्रमणो भगवान महावीरो महासार्थवाहः आगतः खलु देवानुपिय ! इह महाधर्मकथी। कः खलु देवानुप्रिय ! महाधर्मकथी। श्रमणो भगवान महावीरो महाधर्मकथी। तत्केनार्थेन श्रमणो भगवान महावीरो महाधर्मकथी। एव खलु देवानुपिय! श्रमणो भगवान् महावीरो महातिमहालये ससारे टीका केनार्थेन केनाभिप्रायेण महागोप इति, गाःपातिरसतीति गोपायतीति वा गोपः, महाश्चासौ गोपो महागोप.-इतरेभ्यो गोपालकेभ्योऽविशिष्टत्वात् । एतदेव वैशिष्टय रूपकमुखेन वनाति-'एव खल्वि'-त्यादि, ससाराटव्या-ससाररूपा याऽटवी-महावन तस्या,नश्यतः कपायव्यालग्रस्ततयाप्रवचनमार्गात्मच्यवत गोशाल-"श्रमण भगवान् महावीर-मरागोप हैं" । शकडालपुत्र-"आप श्रमण भगवान महावीरको किस अभिप्रायसे महागोप कहते हैं ?" ॥ गोशाल-"देवानुप्रिय ! इस ससाररूपी विकट अटवी (वन )में कपाय वश होकर प्रवचन-मार्गसे भ्रष्ट होनेवाले, प्रतिक्षण मरते हुए मृग आदि डरपोक योनियों में उत्पन्न होकर हिंसक-व्याघ्र आदिसे खाए गा --" अभय लगवान महावीर महानी " શકડાલપુર–“આપ શ્રમણ ભગવાન મહાવીરને કેવા અભિપ્રાયે કરીને મહાપ કહે છે.” ગોશાલ–દેવાનુપ્રિય! આ સંસારરૂપી વિકટ અટવી (વન)માં કાથ વશ થઈને પ્રવચનમાર્ગથી ભ્રષ્ટ થનારા પ્રતિક્ષણે મરનારા, મૃગ આદિ ડરપોક એનિમા ઉત્પન્ન થઈ હિંસક વ્યાધ્ર આદિનું ભક્ષય થનારા, મનુષ્ય આદિ નિઓ
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy