SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ भगारधर्मसञ्जीवनीटीका अ. ७ ०२०६ - २०८ अग्निमिश्रा पर्युपासनावर्णनम् ४६५ गोयुवानौ ताभ्याम्, युक्तमेव = सम्बद्धमेवेत्यग्रेतनेन सम्बन्धः । नानेति-नाना बहुविधाना मणीना, कनकाना=सुवर्णानां च घण्टिकाः किडिण्यस्तासा जालेन समूहेन परिगत = व्याप्तम् । सुजातेति सुजात=सुन्दरदारुसम्भव युग 'जुआ' इति लोकमतीत युक्त=समीचीनम्, ऋजु = सरल, प्रशस्तम् उत्तम, सुविरचित=सुघटित, निर्मित निवेशित यस्मिंस्तत् । प्रवरेति मराणि श्रेष्ठानि यानि लक्षणानि तैरुपेत= सहितम् । ('युक्तमेवे' त्यस्य तु 'प्रवरगोयुवभ्या' मित्यनेनैव सम्बन्ध इत्युक्त, 'जुत्तामेव ' इति पाठ: 'पवरगोणजुवाणएहिं' इत्यनन्तरमेवाऽऽसीत्, प्रमादपारम्पर्येण तु 'परलक्खणोववेग' इत्यस्यानन्तरमुपलभ्यत इति मे प्रतिभाति ) । धार्मिकधर्मः प्रयोजन यस्य तत्, यानमवर =यानेषु प्रवर = श्रेष्ठम् । स्नाता = कृतस्नाना यावदिति अत्र ' कयवलिकम्मा कयकोउयमगलपायच्छित्ता ' इति पदद्वय 'जाव' शब्दग्राह्य, तद्वयाख्या छायचित्रम् कृत=सम्पादित बलिकर्म नैत्यिक यथाशक्ति मणियो तथा सुवर्णकी बहुतसी घटीयोंसे युक्त हो, जिसका जुभा यढिया लकडीका बना हुआ, एकदम सीधा, उत्तम और अच्छी बनावटवाला हो, जो उत्तमोत्तम लक्षणोंसे सहित हो, ऐसा एक धार्मिक श्रेष्ठ रथ हाजिर करो । हाजिर करके मेरी यह आज्ञा मुझे वापस करो || २०६ || सेवकोंने ऐसा ही किया और आज्ञा वापस की ॥२०७॥ तय अग्निमित्रा भावने स्नान किया, (नैत्यिक कर्म) किया अर्थात् पामर प्राणियोको यथाशक्ति अन्न दान किया, तथा कज्जल तिलक आदि कौतुक, और दुःस्वमादिका नाशक होनेसे प्रायश्चित्तस्वरूप दधि अक्षत चन्दन कुकुम आदि मंगल किया, शुद्ध उत्तम वस्त्र धारण किए और थोडे भारवाले बहुमूल्य अलकारोंसे शरीरको अलकृत किया, फिर दासियोंके समूह से घिरी हुइ अग्निमित्रा रथ पर सवार हुई । सवार એ બળદ જેમા બ્લેડેલા હાય, અને જે અનેક પ્રકારના મણીએ તથા સુવણુની અનેક ઘટડીએથી યુકત હાય, જેનુ ધૂસરૂ ઉત્તમ લાકડાનું બનાવેલું હોય, એકદમ સીધા, ઉત્તમ અને સારી મનાવવાળા હોય, જે ઉત્તમાત્તમ લક્ષણેાથી સહિત હાય, એવા એક ધાર્મિક શ્રેષ્ઠ રથ હાજર કરો, અને હાજર કરીને મને ખબર આપેા” (૨૦૬) સેવકાએ જે પ્રમાણે કર્યું અને ખખર આપી (૨૦૭) પછી અગ્નિમિત્રા ભાર્યાએ સ્નાન કર્યું, અલિકમ (નૈત્યિક ક) કર્યું, અર્થાત્ પામર પ્રાણીઓને યથાશકિત અન્નદાન આપ્યુ, તથા કાજલ તિલક આદિ કૌતુક અને ૬ સ્વપ્નાદિના નાશક હાઇને પ્રાયશ્ચિત્તસ્વરૂપ દધિઅક્ષત ચંદનકુકુમ આદિ મગલ કર્યું, શુદ્ધ ઉત્તમવસ્ત્ર ધારણ કર્યાં,, થડા ભારવાળા મૂલ્યવાન અલ કારાથી શરીરને અલગૃત કર્યું, પછી દાસીએના (સમૂહથી વીંટળાઇને અગ્નિમિત્રા રથ પર સવાર થઇ,તે એવી રીતે પાલાસપુર
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy