SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ ७ पुरुषार्थविषयक उपदेशः ४५७ तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एव वयासी - सद्दालपुत्ता। जइ णं तुभे केइ पुरिसे X वाया हय वा पक्केलयं वा कोलालभड अवहरेजा वा विक्खिरेजा वा भिदेजा वा अच्छिदेजा वा परिद्ववेज्जा वा अग्गिमित्ताए वा भारियाए सद्धि विउलाई भोगभोगाइ भुंजमाणे विहरेज्जा, तस्स णं तुम पुरिसस्स कि दंड वत्तेज्जासि १ । (सद्दाल० - ) भते । अहं णं त पुरिस आओसेज्जा वा, हणेजा वा, बधेजा वा, महेज्जा वा, तजेजा वा, तालेज्जा ततः खलु श्रमणो भगवान् महावीरः सद्दालपुत्रमाजीविकोपासकमेत्रमवादीत् - सद्दालपुत्र यदि खलु तब कोऽअपि पुरुषो वाताहत वा पक्व वा कौलाल भाण्डम पहरेद्वा, विकिरेद्वा, भिन्द्याद्वा, आछिन्द्याद्वा, परिष्ठापयेद्वा, अग्निमित्रया वा भार्यया सार्द्ध विपुलान् भोगभोगान् भुञ्जानो विहरेत् तस्य खलु त्व पुरुषस्य कि दण्ड वर्त्तयेः ? | ( सालपुत्र ) भदन्त । अह खलु त पुरुषमाक्रोशयेय वा न्यावा, बनीया या मथ्नीया वा, तर्जयेय वा, ताडयेय वा' निश्छोटयेय वा, निर्भर्त्सयेय वा, अकाल एव जीविताद्वयपरोपयेय वा । नियतिवादनिरासाय पुनराह - 'सद्दालके ' -त्यादि । 1 X वाताहतम् = अपरिपक्व किन्तु गतेन शोषितजलभागम् । अपहरेत् = चोरयेत, विकिरेत् = विक्षिपेत् भिन्द्यात् = स्फोटयेत्, आच्छिन्द्यात्-लपूर्वक हस्ताद्गृहीयात्, परिष्ठापयेत् = बहिरानीय त्यजेत् । भोगभोगान् = कामभोगान् । वर्त्तयेः= कुर्याः । आक्रोशयेय=शपेयम्, हन्याम् = दण्डादिभिराहत कुर्याम्, वधीयाम् = रज्ज्ञा टीकार्थ- ' तर ण समणे इत्यादि श्रमण भगवान् महावीर बोले सालपुत्र ! यदि कोई पुरुष हवासे सूखे हुए ( कच्चे ) वर्तनको या पके हुए को चुराले, फक दे, फोड दे, जबर्दस्ती हाथसे छुड़ा ले, बाहर लाकर रख दे, अथवा तुम्हारी अग्निमित्रा भार्याके माथ मन-माने भोग भोगे तो उस पुरुषको तुम क्या दड दोगे ? " टीकार्य - 'तर ण समणे' इत्याहि श्रमायु भगवान મહાવીર મોળ્યા • સાલપુત્ર ! જો ટાઇ પુરૂષ હવાથી સુકાયલા (કાચા) વાસણને યા પાકેલા વાસણને ચારી લે, ફેકી દે, ફાડી નાખે, જખરદસ્તીથી હાથમાથી છેડાવી લે, બહાર લાવીને રાખે, અથવા તમારી અગ્નિમિત્રા ભાર્યાની સાથે મનમાન્યા લેગ ભાગવે તે એ પુરુષને તમે કેવા ૪૭ દેશે ?”
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy