SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ ४५४ उपासकदशावणे णित्ता सदालपुत्तस्स आजीविओवासगस्ल पंचसु कुंभकारावणसएसु फासुएसणिज पाडिहारियं पीढफलगसिज्जासथारयं ओगिणिहत्ता विहरइ ॥१९४॥ तए णं से सदालपुत्ते आजीविओवासए अन्नया कयाइ x वायाहयय कोलालभंडं अतोसालाहिंतो वहिया नीणेइ, नीणिता आयवसि दलयइ ॥ १९५॥ तए ण समणे भगव महावीरे सदालपत्त आजीविओवासय एव क्यासी-सदालपुत्ता | एस ण कोलालभडे कओ ॥१९६॥ तत खलु श्रमणो भगवान महावीर सदालपुत्रस्याऽऽजीविकोपासास्यैतमर्थ प्रतिशृगोति,प्रतिश्रुत्य सद्दालपुत्रस्याऽऽजीविकोपासकस्य पञ्चमु कुम्भकारापणशतेषु मासुकैपणीय प्रातिहारिक पीठफलफशय्यासस्ताकमवगृह्य विहरति ॥ १९४ ॥ ततः खलु स सदालपुत्र आजीविकोपासकोऽन्यदा कदाचिद वाताहतक कोलाल. भाण्डमन्तःशालाभ्यो पहिनेयति, नीत्वाऽऽत्तपे ददाति ॥ १९५ ॥ ततः खलु श्रमणो भगवान् महावीर सदालपुत्रमाजीविकोपासकमेवमवादीत-सद्दालपुन ! एप खलु,कोलालभाण्डः कुतः ? ॥ १९६ ॥ ततःखलु x वाताहतक-बातेन आईपत् हतक-हत शोपितम्, आममेव वायुना शोषितरस मित्यर्थः। कौलालेति-कुलालाना-कुम्भगाराणामिद कौलाल, तच्च तद् भाण्ड कौलालभाण्ड, कुम्भकारसम्बन्धिभाण्डानीत्यर्थ., जातिपक्षमाश्रित्येहाप्येकवचनम्। 'आतपे' इति, अत्र-शोषयितु '-मिनि क्रियाया अभ्याहारः ॥ १९५॥ - कोलालभडे ' ज्ञति मूले पुस्त्व तु पाकृतत्वात् । (१९६) समण भगवान महावीरने सद्दालपुत्रकी इस प्रार्थनाको स्वीकार की, और एपणीय और पडिहारे पीठ फलक शय्या सथारा ग्रहण कर विचरने लगे ॥ १०४ ॥ इसके अनन्तर एक बार आजीविकोपासक सद्दालपुत्र, हवासे कुछ-कुछ सूखे हुए कुभार सबधी बत्तनोको अन्दरकी शालासे बाहार निकलता था, और निकाल निकाल कर खूब सुखानेके लिए 'धूपमें रख रहा था ॥ १९५॥ . સદાલતની એ પ્રાર્થના સ્વીકારી અને સદાલપત્રની પાસે દુકાનમાંથી પ્રાસક, એષી અને પડિહારા પીઠ ફલક શગ્યા સ થ ગ્રહણ કરીને વિચારવા લાગ્યા (૧૪) ત્યારબાદ એકવાર આજીવિકપાસક સાલપુત્ર, હવાથી જરાતરા સાયલા, કુંભારઆ બધી વાસણને, દરની શાળામાંથી બહાર કાઢતે હતો, અને કાઠી કાઢીને ખૂબ સુકાવવા માટે તડકામાં મૂકતે હેતે (૧૫)
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy