SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ ७ मु १८५-१८७ देवप्रादुर्भाववर्णनम् ४४७ कल्लाणं मंगल देवयं चेइय जाव पज्जुवासणिजे तच्चकम्मसंपया संपउत्ते, तं णं तुमं वदेजाहि जाव पज्जुवासेजाहि पाडिहारिएणं पीढफलगसिजासथारएणं उवनिमतेजाहि' दोबपि तच्चपि एव वयड, वडत्ता जामेव दिसं पाउन्भूए तामेव दिस पडिगए ॥१८७॥ वहित महित पूजितः सदेवमनुजामुरस्य लोपस्याऽर्चनीको वन्दनीय सत्करणीयः सम्मानतीयः कल्याण मगल दैवत चैत्यो यावत्पर्युपासनीय,तथ्यकर्मसम्पदा सम्पयुक्त', त खलु त्व बन्दस्त्र यावत्पर्युपास्त्र, प्रातिहारिकेण पीठफलकशय्यासस्तारकेणोपनिमन्त्रय” द्वितीयमपि तृतीयमप्येव वदति, उदित्वा यामेव दिश प्रादुर्भूतस्तामेव दिश पतिगतः ॥ १८७ ॥ ____टीका-महेति-पर प्रति माहनेत्येव यो ब्रूने म माहनः, महाथासौ मानव महामाहनः सम्रपाणिमाणत्राणोपदेशक इत्यर्थ. त्रैलोक्येत्ति-त्रयो लोगस्वैगम्य लोक्त्रयवासिजनसमुदायस्तेन वैहित' अवहित =अवधानविपयीकृत -तदेस्तानतया त्रैलोक्यम्य मनोगत इत्यर्थः, महिता-कदाऽमावस्मादृशा समारा यो भवेद्भग १-'चतुवर्णादीना स्वार्थ उपसरयानम्' इति (३०९१) कात्यायनवार्तिकेनात्र स्वार्धे प्यन् प्रत्ययः । २-'अवाप्योरुपमर्गयो-रिति वचनादवोपसर्गारगेपः । टीशर्थ-'तए ण' इत्यादि वह आजीविकोपामक सद्दालपुत्र एक यार दोपहरके समय अशोकवनीमे गया। वहा मखलिपुत्र गोशालक्के समीपकी बर्मप्रज्ञप्ति स्वीकार कर विचरने लगा ॥ १८५ ।। इसके घाः सगलपुत्रके सामने एक देव प्रगट हुआ ॥ १८६॥ ॥ आवागमें ठहरा हुआ छाटी फोटो घटियो सहित उत्तम वस्त्र पहन कर उससे जोन्ग- हे देवानुप्रिय ! अप्रतिहत ज्ञानदर्गनके धारी, भूत-भविष्यत् वर्तमानके ज्ञाता, अर्हन्त, जिन, केवली, मदगी, तीन लोके द्वारा एकाग्रस्पसे ध्याए हुए, विधिपूर्वक स्तुति किए हुए, मन वचन कायसे टीगार्थ-'तए ण'-त्या में माळविपास सातपुत्र मेपा२ पारने સમયે અશેકવનરાજમાં ગમે ત્યાં મખલિપુત્ર ગશાળની સમીપની ધર્મપ્રજ્ઞપ્તિ સ્વીકારી વિચારવા લાગે (૧૮૫) ત્યારબાદ માલપુત્રની સામે એક દેવ પ્રકટ થયે (૧૮૬) આકાશમાં રહીને નાની નાની ઘટડીઓવાળા ઉત્તમ વસ્ત્રો પહેરીને તે તેને કહેવા લાગ્યું “હે દેવાનુપ્રિય! અપ્રતિડત જ્ઞાન-દર્શનના ધ રક, ભૂત-ભવિષ્યવર્તમાનના જ્ઞાતા, અન્ત, જિન, કેવલી, સર્વદશીં, ત્રણે લેક જેનુ એકાગ્રરૂપે
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy