SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ - - ४४४ उपासकदशास्त्र मूलम्-तस्स णं सदालपुत्तस्स"आजीविओवासगस्स एका हिरण्णकोडी निहाणपउत्ता एका बुडिपउत्ता, एका पवित्थरपउत्ता, एके वए दसगोसाहस्सिएणं वएण ॥१८२॥ तस्स ण सदालपुत्तस्स आजीविओवासगस्स अग्गिमित्ता नाम भारिया होत्था ॥१८३॥ तस्स ण सदालपुत्तस्स आजीविओवासगस्स पोलासपुरस्स नगरस्स बहिया पच कुभकारावणसया होत्था । तत्थ णं दभिगृहीतार्थ., अस्थिमलेति-प्रमानुरागाभ्या रक्ताः अस्थि-मज्जे यस्येति बहुव्रीहि --'आहिताग्न्यादिपाठानिठान्तस्य परनिपात.' । तत्र अस्थि-कीकस, हड्डीति प्रसिद्धः मज्जा चास्थिमध्यगता धातुविशेषः ॥ १८०-१८१ ॥ छाया-तस्य खलु सदालपुत्रस्याऽऽजीविकोपासकस्यैका हिरण्यकोटी निधान• प्रयुक्ता, एका दृद्धिमयुक्ता, एका प्रविस्तरपयुक्ता, एको व्रजो दशगोसाहसिकेण व्रजेन ॥ १८२ ॥ तस्य खलु सदालपुत्रस्याऽऽजीविकोपासकस्यानिमित्रा नाम भार्याऽऽसीत् ॥ १८३ ॥ अस्य खलु सद्दालपुगस्याऽऽजीविकोपासकस्य पोलासपुरा नगराद् वहि• पञ्च कुम्भकारापणशतान्यासन् । तत्र खलु बहवः पुरुषा दत्तांत सुननेसे लब्धार्थ, अर्थके धारण करनेसे गृहीतार्थ, सशययुक्त विषयोका प्रश्न करनेसे पृष्टार्थ, इत्यम्भूत अर्थकी प्राप्ति होनेसे विनिश्चितार्थ, और उस अर्थके जान लेनेसे अभिगतार्थ था। उसकी रग रगमे गोशालके सिद्धान्तोंका प्रेम और अनुराग भरा हुआ था । " हे आयुष्मन् ! यह आजीविक सिद्धान्त ही अर्थ है, यही परमार्थ है, और दूसरे सब अनर्थ है " इस प्रकार आजीयिक मतसे अपनी आत्माको भावित करता हुआ विचरता था ।। १८१ ।। કરવાથી ગૃહીતાર્થ, ન શયયુક્ત વિષને પ્રશ્ન કરવાથી પૃષ્ટાર્થ, ઈથભૂત અર્થની પ્રાપ્તિ થવાથી વિનિશ્ચિતાર્થ અને તે અર્થને જાણી લેવાથી અગિતાર્થ હતે એની રગ-રગમ શાળના સિદ્ધાન તેને પ્રેમ અને અનુરાગ ભર્યો હતો “હે આયુમન્ ! એ આજીવિક સિદ્ધાન્ત જ અર્થ છે, એ જ પરમાર્થ છે, અને બીજા બધા અનર્થ છે” એ પ્રમાણે આજીવિક મતે કરીને પિતાના આત્માને ભાવિત કા તે વિચરતે હો (૧૮૯૧)
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy