SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ अगरधर्मज्जावनी टीका अ ६ सू० १७३ पराजितदेवस्यस्वर्गगमनम् ४३७ मूलम् - तर ण देवे कुडकों लिएणं एव बुत्ते समाणे सकिए जाव कलुससमावन्ने नो संचाएइ कुडकोलियस्स समणोवासयस्स किंचि पामोक्खमाइ क्खित्तए, नाममुद्दयं च उत्तरिज्जय च पुढविसिलापट्टए ठवेइ, ठवित्ता जामेव दिसं पाउए तामेव दिस पडिगए ॥ १७३ ॥ छाया-तत ग्वलु स देवः कुण्डकौलि के नैत्रमुक्तः सन् शङ्कितो यावत्कलुपसमापन्नो नो शक्नोति कुण्डफोलिक्स्य श्रमणोपासकस्य किञ्चित्प्रमोक्षमाख्यातुम् । नाममुद्रिका चोत्तरीयक च पृथिवीशिलापट्टके स्थापयति, स्थापयित्वा यामेव दिश प्रादुर्भूतस्तामेव दिश प्रतिगत. टीका - शङ्कि इति - 'महावीरस्यापि मतमेतेन युक्तित. समर्थितमिति किं गोशालकस्य मत सत्यमुत महावीरस्येति शङ्काऽऽक्रान्तो जात इत्यर्थ. 1 कलुषेति - 'अहो गोशालकमतमविचारेणोपन्यस्याहमनेन पराजितः' इति ग्लानिमापन इत्यर्थ. । प्रमोक्षम् = उत्तरम् ॥ १७३ ॥ धर्मास्तिकाय आदिका अमूर्त्तत्व-स्वभाव, उन-उनमे स्वभावसे ही रहता है । किसी अन्य कारणसे वह उत्पन्न नही हुआ । यस अधिक विस्तार अन्यत्र देख लेवे ॥ १७२ ॥ टीकार्थ- ' तर ण से ' इत्यादि इसके अनन्तर कुण्डकौलिकका कथन सुनकर देवताको शका हुई कि महावीर स्वामीका मत युक्त है या गोशालकका ? | और अपने पराजित होनेसे ग्लानि भी हुई। वह अब कुडकौलिकको कुछ भी उत्तर देने में समर्थ नहीं हो सका, अतः उसने नाम मुद्रा और उत्तरीय वस्त्र शिलापट्टक पर रख दिये । रखकर जिधरसे आया था उधर ही चला गया ॥ १७३ ॥ तथा असण्यात-प्रहेशिता - स्वलाव, चुगलानो भूर्त्तत्व-स्वभाव, धर्मास्तिमय माहिन। અમૂર્ત્તત્વ-સ્વભાવ, તે-તેમા સ્વભાવથી જ રહેલા છે. કઈ અન્ય કારણથી તે ઉત્પન્ન થયા નથી ખસ, હવે વધુ વિસ્તાર કરતા નથી ” (૧૭૨) "" टीकार्थ- 'तए ण से' - ४त्याहि त्यारयछी औसिउनु अथन सालजीने દેવતાને શકા થઇ કે મહાવીર સ્વામીના મત યુક્ત છે કે ગે શાલકના ? અને પેતે પરાજિત થવાથી તેને ગ્લાનિ પણ ઉત્પન્ન થઈ હવે તે કૌલિકને કાઈ પણ ઉત્તર આપવાને સમ ન થઇ શકયે, એટલે એણે નામમુદ્રા અને ઉત્તરીય વસ્ર શિલાપટ્ટક પર પાછા મૂકી દીધા, અને જ્યાથી આવ્યે હતા ત્યા ચાન્ચે ગયે (૧૭૩)
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy