SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ ॥ षष्ठमभ्ययनम् ॥ अथ पठमभ्ययनमारभ्यते-ढस्स' इत्यादि । मूलम्-छट्टस्स उक्खेवो । एव खल्ल जंबू । तेणं कालेणं तेणं समएणं कंपिल्लपुरे नयरे,सहस्संववणे उजाणे,जियसत्तू राया, कुडकोलिए गाहावई, पूसा भारिया, छ हिरण्णकोडीओ निहाण पउत्ताओ०,छ वया दस गोसाहस्सिएणं वएणं, सामी समोसढे । जहा कामदेवो तहा सावयधम्म पडिवजइ । सच्चेव वत्तवया जाव पडिलाभेमाणे विहरइ ॥१६६॥ तए ण से कुडकोलिए समणोवासए अन्नया कयाइपुवावरण्हकालसमयसि जेणेव असोगवणिया छाया-पष्ठस्योत्क्षेपक । एव खलु जम्। तस्मिन् काले तस्मिन् समये काम्पिल्यपुर नगर, सहस्राम्रवणमुद्यान, जितशत्रू राजा, कुण्डकौलिको गाथापतिः, पूषा भार्या, पद हिरण्यकोल्यो निधानप्रयुक्ताः०, पद वजा दशगोमाहसिकेण व्रजेन । स्वामी समरसृतः । यथा कामदेवस्तथा श्रावकधर्म मतिपद्यते । सा चैव वक्तव्यता यावत् मतिलाभयन् विहरति ।। १६६ ॥ तत. खल्लु स कुण्डकौलिकः श्रमणोपासकोऽन्यदा कदाचित्पूर्वापराह्नकालसमये येनेवाऽशोकवनिका टीका-पूर्वेति-पूर्वापराह्नकालसमयेमन्याह्नकाले । छठा अध्ययन अब छठा अध्ययन कहते हैं टोकार्थ-' छट्ठस्से '-त्यादि उत्क्षेप पूर्ववत् । हे जम्बू । उस काल उस समय काम्पिल्यपुर नगर, सहस्राम्रवन उद्यान, जितशत्रु राजा, कुण्डकौलिक गाथापति, पूषा भार्या थी। कुण्डकौलिक गाथापतिके छह करोड़ सोनया खजानेमे थे। छह करोड व्यापारमें और छह છઠું અધ્યયન હવે છઠું અધ્યયન કહીએ છએ टीकार्थ-'छदुस्से त्यात (१९६ थी १६९) ઉક્ષેપ-પૂર્વવ-નહે જ બૂ! એ કાળે એ સમયે કાપિદયપુર નગર, સહસ્ત્રાવન - ઉશન, જિતશત્રુ રાજા, કુડકોલિક ગાલાપતિ, પૂષા શા હતી કડકૌલિક ગાલાપતિ
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy