SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ अगारसञ्जीवनी टीका अ ५ स १६३-१६० देवकृतोपसर्गवर्णनम् ४२१ ॥१६शा तए ण से देवे चुल्लसयग समणोवासय अभीयं जाव पासित्ता दोच्चपि तच्चपि तहेव भणइ जाव ववरोविज्जसि ॥१६३ ॥ तए ण तस्स चुल्लसयगस्स समणोवासयस्स तेणं देवेणं दोच्चपि तच्चपि एव वुत्तस्स समाणस्स अयमेयारूवे अज्झथिए०-"अहोण इमे पुरिसे अणारिए जहा चुलणीपिया तहाचितेइ जाव कणीयस जाव आइचड, जाओवि य णं इमाआ मम छ हिरण्णकोडीओ निहाणपउत्ताओ छ वुडिपउत्ताओ छ पवित्थरपउत्ताओ, ताओवि य ण इच्छइ मम साओ गिहाओ नीणेत्ता आलभियाए नयरीए कमभीत यावद् दृष्ट्वा द्वितीयमपि ततीयमि तथैव भणति यावयपरोप्यसे ॥ १६३॥ तत ग्वलु तस्य क्षुद्रशतकस्य श्रमणोपासकस्य तेन देवेन द्वितीयमपि ततीयमप्येवमुक्तस्य सतोऽयमेद्प आध्यात्मिक. -"अहो। ग्वल्पय पुरुपोऽनार्यो यथा चुलनीपिता तथा चिन्तयति यावत्स्नीयास यावदासिञ्चति, या अपि च खलु इमा मण पइ हिलगयकोटयो निधानपयुक्ताः, पट् पृद्धिप्रयुक्ताः भविस्तरमयुक्ता., ता अपि च खलु इच्छति मम स्वस्माद्गृहान्नीत्वाऽऽलभिकाया नगर्या सड्ढाटक यावद्श्रावकको निर्भय थावत् देखकर दूसरी और तीसरी बार ऐमाही कहा यावत् मर जायगा ॥१६३|| दो तीनवार कहने पर क्षुद्रशतक श्रावकके मनमे इस प्रकारका विचार आया-"अहो ! यह आनर्य पुरुप है-इत्यादि चुलनीपिताकी तरह विचार करने लगा,-यावत् इसने छोटे लडके तकको मार डाला, मेरा शरीर मास लोहसे सीचा, और इससे भी इसे शान्ति न हुई तो अब छह करोड खजानेमे रखे हुए, छह करोड व्यापारमे और छह करोडलेन देनमे लगे हुए सोनयोंको દેવતાએ મુદ્રશતકને નિર્ભય થાવત્ જોઈને બીજી અને ત્રીજીવાર એવું કહ્યું, યાવત્ મરી જઈશ (૧૬૩) બે ત્રણ વાર કહેતા સુદ્રશતક શ્રાવકના મનમાં આ પ્રમાણે વિચાર આવ્યું “અહો ! આ અનાર્ય પુરૂષ છે” ઈત્યાદિ ગુલનીપિતાની પેઠે વિચાર કરવા લાગે - યાવત “તેણે નાના પુત્ર સુદ્ધાંતને મારી નાખે, મારા શરીરે માસ-લેહ છાયું, અને તેથી પણ તેને શાન્તિ ન થઈ એટલે હવે છ કરોડ ખજાનામાં રાખેલા, છ કરોડ વેપારમાં લગાડેલા અને છ કરોડ લેણ-દેણમા રેકેલા
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy