SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ अंगारसज्जीवनी टीका अ ४ मू. १५१-१५७ देवकृतोपसर्गवर्णनम् .. ४१३ अहो ण इमे पुरिसे अणारिएं जाव समायर, जेणं ममं जेट्रं पुत्त जाव कणीयसं जाव आइंचड,जेवि य इमे सोलस रोगायका तेवि य इच्छड मम सरीरगसि पक्खिवित्तए, त सेयं खल्ल मम एयं पुरिस गिण्हितएत्ति कट्ठ उट्टाइए, सेवि य आगासे उप्पड़ए, तेण य खंभे आसाइए, महया महया सद्देणं कोलाहले कए ॥१५५ ॥ तए णं सा धन्ना भारिया कोलाहलं सोचा निसम्म जेणेव सुरादेवे समणोवासए तेणेव उवागच्छइ, उवागच्छित्ता एव वयासी-किपणं देवाणुप्पिया। तुम्भेहि महया महया सद्देणं कोलाहले कए ? ॥१५६॥ तए ण से सुरादेवे समणोवासए घन्नभारिय एवं वयासीएव खल्लु देवाणुप्पिए । केवि पुरिसे तहेव कहेइ जहा चुलणीपिया। धन्नावि पडिभणइ जाव कणीयसं, नो खल्लु देवाणुप्पिया। तुन्भे केवि पुरिसे सरीरसि जमगसमगं सोलस रोगायके पक्खिवइ, एस ण केवि चुरिसे तुभं उवसग्ग करेइ । सेस जहा चुलणीपि छाया-त्मिकः ०-अहो! खल्वय पुरुपोऽनार्यों यावत्समाचरति, यः खल्ल मम ज्येष्ठ पुत्र यावत्कनीयास यावदासिञ्चति, येऽपिचेमे पोडश रोगातवास्तानपिचेच्छ ति मम शरीरे प्रक्षेप्तु, तच्छेयः खलु ममैत पुरुष ग्रहीतुम्-इति कृत्वोत्थितः,सोऽपि चाऽऽकाशे उत्पतित , तेन च स्तम्भ आसादित., महता महताशब्देन कोलाहलाकृतः ॥१५५॥ ततः खलु सा धन्या भार्या कोलाहल श्रुत्वा निशम्य येनैव मुरादेव' श्रमणोपासनस्तेनैवोपागछति,उपागत्वमवादीव किं खलु देवानुपिया ! युप्माभिमहता महता शब्देन कोलाहल कृत.? ॥ १५६ ॥ तत खलु स मुरादेव अमणोपामकोधन्या भार्यामेवमवादी-एव खलु देवानुमिये कोऽपि पुरूपस्तथैवाययति यथा चुलनीपिता। न्यापि प्रतिभणति यावत्कनीयास, नो खलु देवानुपिया.! युप्माक कोऽपि पुरुष शरीरे यमकसमा पोडश रोगातकान् प्रक्षिपति, एप खल मोऽपि पुरुषो युप्माक्मुपमर्ग करोति, शेप यथा चुन्नीपित्रे भद्रा भणति ।, एव
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy