________________
उपासक दशाङ्गसुत्रे समणोवासया । अज्ज जाव ववरोविजसि ॥ १४५ ॥ तए णं तेणं पुरिसेणं दोच्चंपि तच्चपि मम एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए० अहो पणं इमे पुरिसे अणारिए जाव समायरइ, जेणं मम जेहूं पुत्त साओ गिहाओ तहेव जाव कणीयसं जाव आइवइ, तुन्भेवि य ण इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाइतए, त सेय खलु मम एय परिसं गिव्हित्तएति कट्टु उट्टाइए, सेविय आगासे उप्पइए, मएवि य खभे आसाइए, महया महया सण कोलाहले कप ॥ १४६ ॥ तए णं सा भद्दा सत्थवाही पुलणीपिय समणोवासय एव वयासी - नो खलु केइ पुरिसे तव जाव कणीस पुत्त साओ गिहाओ नीणेइ, नीणित्ता तव अग्गओ घा एइ । एस ण केइ पुरिसे तव उवसग्गं करेइ । एस ण तुमे विदरिसणे दिट्ठे । त णं तुम इयाणि भग्गनियमे भग्गपोसहे विहरति । तणं तुमं पुत्ता। एयस्त ठाणस्स आलोएहि जाव पडिवज्जाहि ॥ १४७॥
४०२
ममवादीत्-भो. चुलनीपित' ! श्रमणोपासक 1 अद्य यावद् व्यपरोप्य से ॥१४५॥ तत' खलु तेन पुरुषेण द्वितीयमपि तृतीयमपि ममेवमुक्तस्य सतोऽयमेतद्रप आयात्मिक ० - अहो ! खल्वय पुरुषोऽनाय यावत्समाचरति य' खलु मम ज्येष्ठ पुत्र स्वस्माद् गृहात्तथैव यावत्कनीयांस यावदासिश्चति,युष्मानपि च खल्विच्छति स्वस्माद् गृहीत्वा ममाग्रतो घातयितु, तच्छ्रेयः खलु ममैंत पुरुष ग्रहीतुमिति कृत्वोत्थित, सोऽपि चाऽऽकाशे उत्पत्ति मयाऽपि च स्तम्भ आसादित', महता २ शब्देन कोलाहलः कृत ॥१४६॥ तत खलु सा भद्रा सार्थवाही चुलनीपितर श्रमणोपासकमेवमवादीत्-नो खलु कोऽपि पुरुषस्तव यावत्कनीयास पुत्र स्वस्माद् गृहाभयति, नीत्वा तवाग्रतो घातयति, एष खलु कोऽपि पुरुषस्तवोपसर्गे करोति, एव खलु स्वया विदर्शन दृष्ट, तत्खलु त्वमिदानीं भग्ननियमो भनपोषघो विहरसि । * तस्स्वल व पुत्र ! एतस्य स्थानस्य आलोचय यावत्प्रतिपचस्व ॥ १४७॥