SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ - - अगारधर्मसञ्जीवनी टीका अ २ सु. ११६-१२४ मययनसमाप्तिः ३९३ कप्पे सोहम्मवडिसयस्स महाविमाणस्स उत्तरपुरथिमेणं अरुणाभे विमाणे देवत्ताए उववन्ने । तत्थ ण अत्थेगडयाणं देवाणं चत्तारि पलिओवमाइ ठिई पण्णत्ता ॥१२३॥ “से णं भंते । कामदेवे देवे ताओ देवलोगाओ अउक्खएणं भवक्खएणं ठिइक्खएणं अणतर चय चइत्ता कहि गमिहिड ? कहि उववजिहिइ ? गोयमा । महाविदेहे वासे सिज्झिहिइ" ॥ निक्खेवो ॥१२॥ सत्तमस्स अगस्स उवासगदसाग घीय __ अज्झयण समत्त ॥२॥ यल्पे सौधर्मावतसकस्य महाविमानस्योत्तरपौरस्त्येऽरणाभे विमाने देवतयोपपन्न । तत्र खलु अस्त्येककेपा देवाना चत्वारि पल्योपमानि स्थितिः प्रज्ञप्ता ॥ १२३ ।। स खलु भदन्त ! कामदेवो देवस्तस्मादेवलोकादायु क्षयेण भवक्षयेण स्थितिक्षयेणानन्तर चय न्युत्वा कुत्र गमिप्यति ? कुत्रोत्पत्स्यते ? गौतम! महाविदेहे वर्षे सेत्स्यति ! निक्षेपः ॥ १२४ ।। सप्तमस्यागस्योपासक्दशाना द्वितीय __ मध्ययन समाप्तम् ॥२॥ टीका-चय देवशरीरम् । च्युत्ता-धातूनामनेकार्थत्वात् त्यक्त्वेत्यर्थः ॥ ॥ ११६-१२४ ॥ इतिश्री विश्वविख्यात-जगढल्लम-सिद्धवाचक-पञ्चदशभापाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-बादिमानमर्दक-श्रीशाहुछत्रपति कोल्हापुरराजमदत्त-"जैनशास्त्राचार्य"-पदभूपित-कोल्हापुरराजगुरु वालाह्मचारी जैनशास्त्राचार्य-जैन धर्मदिवाकर पूज्य श्री घासीलालप्रति-विरचितायामुपासकदशागमूत्रम्याऽगारधर्मसञ्जीवन्या व्याया व्याख्याया द्वितीय कामदेवाख्यमभ्ययन समाप्तम् ॥ २ ॥ सौवर्माचतमक महाविमानके उत्तर पूर्वभाग (ईशान कोण)के अरुणाभ नामक विमानमें देवरूपसे उत्पन्न हुआ। वहा किसी किसी देवकी चार पल्योपमकी स्थिति कही गई है, सो कामदेव देव की भी चार સમાધિને પ્રાપ્ત થતે જળ સમયે કાળ કરી સીધમ કહ૫મા, મૌધર્માવત એક મહા વિમાનના ઉત્તર-પૂર્વ ભાગ (ઈશાન કોણ) ના અરૂણાભ નામક વિમાનમાં દેવરૂપે ઉત્પન્ન થયે ત્યા કેઈ કેઈ દેવની ચાર પાપમની સ્થિતિ બતાવી છે કામદેવ
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy