SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ३८६ उपासकदशास्त्रे कामदेवे समणोवासए पोसहसालाए पोसहिए दब्भसंथारोवगए समणस्स भगवओमहावीरस्सअतिय धम्मपण्णत्ति उवसपजिताण विहरइ ।नो खल्ल से सका केणइ देवेण वा जाव गधव्वेण वा निग्गथाओ पावयणाओचालित्तए वा खोभित्तए वा विपरिणामित्तए वा। तए ण अहं सक्कस्स देविंदस्स देवरपणो एयम असदहमाणे३ इह हत्वमागए । त अहो ण देवाणुप्पिया। इड्डी ६ लद्ध ३, त दिवाणं देवाणुप्पिया । इड्डी जाव अभिसमन्नागया, तं खामेमि णं देवाणुप्पिया। खमतु मज्झ देवाणुप्पिया। खंतुमरिहंति ण देवाणुप्पिया। नाइं भुज्जो करणयाए" ति कट्ट पायवडिए पंजलिउडे एयम भुजो भुजो खामेइ, खामित्ता जामेव दिसं पाउन्भूए तामेव दिस पडिगए ॥ ११२ ॥ द्वीपे मारते वर्षे चम्पाया नगा कामदेवः श्रमणोपासक. पोषधशालाया पोषधिको दर्भसस्तारोपगतः श्रमणस्य भगवतो महावीरस्याऽऽन्तिकी धर्मप्रज्ञप्तिमुपसपध विह रति । नो खलु स शक्यः केनापि देवेन वा यावद् गन्धर्वेण वा नैर्ग्रन्ध्यात्मवचना चालयितु वा क्षोभयितु वा विपरिणामयितु वा तत खलु अह शक्रस्य देवेन्द्रस्य देवराजस्यैतमर्थमश्रद्दधत्३ इह हव्यमागतस्तदहो ! खलु देवानुप्रिय ! ऋद्धिः ५ कहा ४-"देवानुप्रियों ! जम्बूद्वीपके भरतक्षेत्रकी चम्पानगरी में कामदेव श्रावक पोषधशालामें पोषध लेकर डाभ के सथारे पर बैठा हुआ श्रमण भगवान महावीरके समीपकी धर्मप्रज्ञप्तिको स्वीकार कर विचरता है। किसी देव अथवा यावत गर्वमें ऐसा सामर्थ्य नहीं है कि वह उस कामदेव श्रावकको निर्ग्रन्थ प्रवचनसे डिगा सके, उसका चित्त चचल कर सके या परिणाम पलटा सके।" देवेन्द्र देवराज शक्रकी ભરતક્ષેત્રની ચપાનગરીમા કામદેવ શ્રાવક પિષધશાળામા પિષધ લઈને ડાભડાના સારા પર બેસી શ્રમણ ભગવાન મહાવીરની સમીપની ધર્મપ્રજ્ઞપ્તિને સ્વીકાર કરી વિચરે છે કે દેવ અથવા યાવત્ ગધર્વમાં એવું સામર્થ્ય નથી કે જે એ કામદેવ શ્રાવકને નિર્થ થ પ્રવચનથી ડગાવી શકે, એનું ચિત્ત ચચળ કરી શકે, યા પરિણામ પલટા શકે ” રેવેદ્ર દેવરાજ શક્રની આ વાત પર મને વિશ્વાસ ન આવ્યું. હું તરતજ
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy