SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ अ० धर्म० टीका अ २ स् १०८-१११ दिव्यरूप पारिदेवदर्शनम् ३८३. रुत्ते ४ कामदेवस्स सरसरस्स काय दुरुहइ, दुरुहित्ता पच्छिमभाएणं तिक्खुत्तो गीव वेढेइ, वेढित्ता तिक्खाहिं विसपरिगयाहि दाढाहिं उरंसि चेव निटे ॥१०९ ॥ तए ण से कामदेवे समणोवासए तं उज्जलं जाव अहियासेइ ॥११०॥ तए ण से देवे सप्परूवे कामदेवं समणोवासयं अभीय जाव पासइ, पासित्ता जाहे नो संचाएइ कामदेव समणोवासय निग्गथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सते तते परितते सणियर पञ्चोसकड, पच्चोसकित्ता पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता दिन सप्परूव विप्पजहइ,विप्पजहिता एग महं दिव देवरूवं विउबड़॥१११॥ त्पश्यति, दृष्ट्वा आशुरक्त.४ कामदेवस्य सरसरेति काय दूरोहति, दूरुह्य पश्चिम भागेन त्रिकृत्वो ग्रीचा वेष्टयति, वेष्टयित्वा तीक्ष्णामिविषपरिगताभिदंष्ट्रामिकरस्येव निकुट्टति ॥१०९|| तत खलु स कामदेव श्रमणोपासास्तामुज्ज्वला यावद भ्यास्ते ॥११०॥ तन. खलु स देवः सर्गरूप कामदेव श्रमणोपासकमभीत यावत्पश्यति, दृष्ट्वा यदा नो शक्नोति कामदेव श्रमणोपासक नन्थ्यात्मवचना चालयितु या क्षोयितु वा विपरिणमयितु वा तदा शान्त., तान्तः, परितान्तः और देखकर यावत लाल पीला आदि ४ होकर सरमराता हुआ शरीर पर सवार हो गया। पीछेकी ओरसे तीन बार गर्दनकों लपेट ली और विषैली तीक्ष्ण दाढ़ोसे उसके वक्षस्थलमें डसने लगा ॥१०९ ॥ ता भी कामदेव श्रावकने उस असह्य वेदनाको सहन किया ॥ ११० ।। तय सर्परूप देवताने कामदेव श्रावकको निर्भय (यावत) देखा। देखकर जब कामदेव श्रमणोपासकको निग्रंन्य प्रवचनसे चलायमान -- - ---- - નિર્ભય યાવત્ છે, અને જોઇને યાવત લાલ-પીળો આદિ થઈને સડસડાટ કરતે શરીર પર સવાર થઈ ગયે, પાછળની બાજુએથી ત્રણ વાર ગર્દનને લપેટા લીધા અને ઝેરીલી તીણ દાઢેથી તેની છાતીમાં ડખ માય (૧૦૮) તે પણ કામદેવ શ્રાવકે એ અસહ્ય વેદનાને સહન કરી (૧૧૦) સર્પરૂપ દેવતાએ કામદેવ શ્રાવકને નિર્ભય (વાવ) જે અને જ્યારે કામદેવ શ્રમણોપાસકને નિર્મભ્ય પ્રવચનથી
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy