SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ३६८ उपासकदशाङ्गसूत्रे कामया । सग्गकमिया ? मोक्खकामया ! धम्मकंस्विया ४ ! धम्म पिवासिया ४ । नो खलु कप्पड़ तत्र देवाणुप्पिया ! जं सीलाइ या वेरमणा पच्चक्खाणाड पोसहोववासाइं चालित्तए वा खोभित्तए वा खडित वा भंजित्तए वा उज्झित्तए वा परि चइत्तए वा तं जइ णं तुमं अज्ज सीलाइ जाव पोसहोववा साइ न छडसि न भंजेसि तो ते अह अज्ज इमेणं नीलुप्पल जाव असिणा खडाखंडिं करेमि, जहा ण तुम देवाणुप्पिया । अट्ट दुहट्टवसटे अकाले णेव जीवियाओ ववरोविजसि ॥९५॥ छाया - लडहमडहजानुकः, विकृतभप्रभुप्रभू, अवदारितवदनवित्ररनिललिता ग्रजिह्व, सरटकृतमालिकः, उन्दुरुमालापरिणद्धसुकृतचिह्नः, नकुलकृत कर्णपूरः, सर्पकृतवैकक्षः, आस्फोटयन्, अभिगर्जन, भीममुक्ताट्टाट्टहास, नानाविधपञ्चवर्णैरोमभिरु पचित एक महान्त नीलोत्पल गवलगुलिकाऽतसीकुसुमप्रकाशमसिं क्षुरधार गृहीला येनैव पोषधशाला येनैव कामदेवः श्रमणोपासकस्तेनैवोपागच्छति, उपागत्य, आ शुरक्तो रुष्टः कुपितचाण्डिक्यितो मिसमिसायमान' कामदेव श्रमणोपासकमेवमवा दीव - "ह भो' कामदेव ! श्रमणोपासक !, अप्रार्थितमार्थक !, दुरन्तमान्तलक्षण 1, हीनपुष्णचातुर्दशिक', श्रीह्रीधृतिकीर्तिपरिवर्जित !, धर्मकाम, पुण्यकाम!, स्वर्ग काम, मोक्षकाम!, धर्मकाक्षिते। ४, धर्मपिपासित ४नो खलु कल्पते तत्र देवानु मिया यत् शिलानि व्रतानि विरमगानि प्रत्याख्यानानि पोपधोपवासान् चालयितु वा, क्षोभयितु वा, खण्डयितु वा, भक्तु वा, उज्झितु, परित्यक्तु वा, तद्यदि खलु त्वमद्य शीलानि यावत्पोषधोपवासान् न त्यक्ष्यसि न भक्ष्यसि तर्हि तेऽह मद्यानेन नीलोत्पल यावदसिना खण्डाखण्डि करोमि, यथा खलु त्व देवानुप्रिय ! आर्त्तदु खार्तवशातेऽकाल एव जीविताद् व्यपरोप्यसे" ॥९५॥ टीका-लडहेति-लडहे-लम्बाने, मडहे = कम्पमाने च जानुनी वस्य सः । विकृतेति विकृते रूप् माप्ते भग्ने= खण्डिते, भुग्ने= कुटिले च भ्रुवौ यस्य सः । १ धर्म काडक्षा सजाताऽस्येत्यर्थे तारकादित्वादितच्, एव धर्मपिपासितेत्यत्रापि ।
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy