________________
अगारसञ्जीवनी टीका अ १ मू. ८९-९० आनन्दगौतमप्रश्नोत्तरनिरूपणम् ३५३ महाविमाणस्स उत्तरपुरस्थिमे णं अरुणे विमाणे देवत्ताए उववन्ने । तत्थ णं अत्थेगइयाणं देवाण चत्तारि पलिओवमाइ ठिई पप्णत्ता, तत्थ णं आणंदस्स वि देवस्स चत्तारि पलिओवमाइं ठिई पपणत्ता ॥८॥" आणंदे णं भंते । देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएण अणंतर चयं चइत्ता कहि गच्छिहिह" कहि उववजिहिइ" (भ०)"गोयमा महाविदेहे वासे सिज्झिहिड" ॥ निक्खेवो ॥९॥ समाधिप्राप्तः कालमासे काल कृत्वा सौधर्मावतसकस्य महानिमानस्योत्तरपौरस्त्ये खल अरुणे विमाने देवत्वेनोपपन्न', तत्र खलु अस्त्येफकेपा देवाना चत्वारि पल्योपमानि स्थितिः प्रज्ञप्ता । तत्र खल्लु आनन्दस्यापि देवम्य चत्वारि पल्योपमानि स्थितिः प्रज्ञप्ता ।।८९॥ आनन्दः खलु भदन्त ! देवस्तस्मादेवलोकादायुःक्षयेण भवक्षयेण स्थितिक्षयेणाऽऽनन्तर चय न्युत्वा कुत्र गमिष्यति ? कुत्रोत्पत्स्यते ॥ गौतम ! महाविदेहे वर्षे सेत्स्यति ॥ निक्षेप. ९० ॥
॥ सप्तमस्याङ्गस्योपासकदशाना प्रथममध्ययन समाप्तम् ॥१॥ टीका:-'निक्षेप' इति-निगमन यथा-"एव खलु जबू! समणेण जाव उवासगदसाण पढमस्स अज्झयणस्स अयम? पण्णत्तत्ति वेमि" इति, "एव खलु जम्बूः । श्रमणेन यावत्-उपादकदशाना प्रथमस्याऽभ्ययनस्यायमर्थ प्रज्ञप्तः, इति ब्रीमि" इतिन्छाया । अन्यत्स्पष्टम् ॥ ७५-९० इतिश्री-विश्वविख्यात-जगहल्लम-मसिद्धवाचक-पश्चदशभापाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-बादिमानमर्दक-श्रीशाहुछत्रपति कोल्हापुरराजमदत्त-"जैनशास्त्राचार्य"-पदभूपित-कोल्हापुरराजगुरु वालब्रह्मचारी जैनशास्त्राचार्य जैनधर्मदिवाकर पूज्य श्री घासीलाल
प्रति-विरचितायामुपासकदशाङ्गसूत्रस्याऽगारधर्मसञ्जीवन्याख्याया व्याख्याया प्रथम मानन्दाख्यमभ्ययन
समाप्तम् ॥ १ ॥