SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ. १ सू० ८६ आनन्दगौतममश्नोत्तरनिरूपणम् ३५१ (आनन्द.) “जड़ णं भंते । जिणवयणे सताणं जाव भावाणं नो आलोइज्जइ जाव तवोकम्मं नो पडिवज्जिजइ,त णं भते । तुम्भ चेव एयरस ठाणस्स आलोएह जाव पडिवज्जह" ॥८६॥ तए ण से भगव गोयमे आणंदेणं समणोवासएण एव वुत्ते समाणे सकिए कंखिए विइगिच्छासमावन्ने आणंदस्त अतियाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव दूइपलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छड, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामते गमणागमणाए पडिकमइ, पडिकमित्ता एसणमणेसणे आलोएइ आलोइत्ता भत्त-पाणं पडिदसेइ, पडिदसित्ता समणं भगवे महावीर वदइ नमसइ, वदित्ता नमसित्ता एव वयासी “एव खल्ल भते । अह तुम्भेहि अभणुण्णाए त चेव सव्व कहेइ जाव तए ण अहं सक्किए ३ आणंदस्स समणोवासगस्स अंतियाओ पडिणिक्खमामि, पडिणिक्खमित्ता (गौ०) " नायमर्थः समर्थः"। (आ०) " यदि खलु भदन्त ! जिनवचने सता यावद्भावाना (विपये) नो आलोच्यने यावत्तपःम नो पतिपद्यते, तत्खलु भदन्त ! यूयमेवैतस्य स्थानस्य (पिपये) आलोच्यते यावत्पतिपद्य वम्" ||८|| ततः खलु स भगवान् गौतम आनन्देन श्रमणोपासक नैवमुक्त सन् शङ्कित काक्षितो विचिकित्सासमापन्न आनन्दस्यान्तिकात्मतिनिक्रामति, मतिनिक्रम्प येनैव दृतिपलाशश्चैत्यो येनैव श्रमणो भगवान महावीरस्तेनैवोपागच्छति, उपागत्य श्रमणस्य भगवतो महावीरस्थादूरसामन्ते गमनागमनस्य प्रतिक्रामति, प्रतिक्रम्य एषण मनेपणमालोचयति, आलोच्य भक्त पान प्रतिदर्शयति, प्रतिदय श्रमण भगवन्त महावीर चन्दते नमस्यति, वन्दित्वा नमस्यित्वैवमवादीत्-एव खलु भदन्त ! अह युष्माभिरभ्यनुज्ञातः, तदेव सर्व क्थयति यावत् ततः खल्वह शङ्कित.३ आनन्दस्य अमणापासकस्यान्तिकात्पतिनिष्कामामि, प्रतिनिष्क्रम्य
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy