SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ १४४ अपधिममारणान्तिकसँठेखनाजोपणाजोषितस्य भक्तपानपत्याल्यातस्य कामना पकाईतो विहर्तुम् । एव समेक्षते, समेक्ष कल्प मादुर्यावदपविममारणान्तिक यावत्कालमनवकाईन् विहरति ॥७३॥ टीका-'धमनी'-ति-धमनिमिः नाडीभिः सन्ततः व्याप्त:-प्रक्षीणमासतया लक्ष्यमाणनाडीक इत्यर्थः ।उत्थानं शरीरचेष्टन, कर्म गमनादि क्रिया, बल-शरीर सामर्थ्य, वीर्यम् आस्मतेज.,पुरुपकारपराक्रम-तत्र पुरुषकारः उत्साहः, पराक्रमः इष्टसाधनशक्तिः, उभयो समाहारद्वन्द्वः, 'श्रद्धे' ति श्रद्धा विशुदचित्तपरिणतिः, धृतिः शोकमयादिजनितक्षोभनिवारकचित्तवृत्तिविशेषः, सवेगः विषयविरति, श्रद्धा च धृतिश्चसवेगवेतिद्वन्द्वः, मूले पुसत्वमेकवचनत्व च प्राकृतत्वात् ।।७२-७३।। १ मूळे पुंस्त्व प्राकृतत्वात् , यद्वा पुरुषकारेण सहित. पराक्रम इति मध्यमपदलोपी समासोऽत्र । टीकार्थ-'तए ण से आणदे'-इत्यादि तदनन्तर आनन्द श्रावक इस उदार और विपुल प्रयत्न (कर्तव्य) का पालन करनेसे, तथा तपस्या करनेके कारण सूख गया यावत् उसकी नस-नस दिखाई देने लगी ॥७२॥ पश्चात् आनन्द श्रावकको किसी समय पूर्वरात्रिके अपर समयमें यावत् धर्मजागरणा करते हुए यह आध्यात्मिक आदि (विचार) उत्पन्न हुआ “मै इस कर्तव्यमे हड्डियोंका पिंजरा मात्र रह गया हूँ, तो भी हाल मुझमें उत्थान (शरीरकी चेष्टा करना), कर्म (गमनादि क्रिया), बल (शारीरिक शक्ति), वीर्य (आत्मतेज), पुरुषकार (उत्साह), पराक्रम (इच्छित कार्य करनेकी शक्ति), श्रद्धा (चित्तका.शुद्ध परिणाम), टीकार्थ-'तए ण से आणदे' या पछी मान श्राप में हार भने વિપુલ પ્રયત્ન (ર્તવ્યનું પાલન કરવાથી, તથા તપસ્યો કરવાને કારણે સુકાઈ ગયા થાવત એના શરીરની નસેનસ દેખાવા લાગી (૭૨) પછી આનદ શ્રાવકને કંઈ સમયે પૂર્વ રાત્રિના ઉત્તરાર્ધ ભાગમાં યાવત ધર્મજાગરણ કરતા આ આધ્યાત્મિક આદિ (વિચાર) ઉત્પન્ન થયા – હું આ કર્તવ્યથી હાડકાનું પાજરૂ માત્ર રહૃાો છું, તેપણું અત્યારે મારામા ઉત્થાન (શરીરની ચેષ્ટા કરવી) કર્મ (ગમનાદિ ક્રિયા), म (शाश४ि शहित), वीर्य (मात्मते), ५३५४१२ (Geसाई), पराम (UPura કાર્ય કરવાની શક્તિ), શ્રદ્ધા (ચિત્તને શુભ પરિણામ), ધૃતિ (દીર્ય અને સવેગ
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy