SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ३३८ उपासका } एतमर्थं विनयेन प्रतिशृणोति ॥६७॥ तत ग्लु स-भानन्दः श्रमणोपासकस्तस्येच मित्रयावत्पुरतो ज्येष्ठपुत्र कुटुम्बे स्थापयति, स्थापयित्वमवादीत् मा खलु देवा मियाः ! यूयमधमभृति केऽपि मम वहुषु कार्येषु यात्रस्पृच्छत वा प्रतिपृच्छत वा, मायाशन ना पान वा खायास्वाद्य वा उपस्कुरुत वा उपकुरुत वा ॥ ६८ ॥ टीका - उच्चाचै:- अनेकप्रकारैः | शीलवतानि = अणुव्रतानि, गुणाः = गुण व्रतानि, विरमण = रागादिविनिवृत्तिः, प्रत्याख्यानाति=पौरुप्यादीनि, पोषधोपत्रासः== माग्व्याख्यातस्वरूपस्तै' - शीलतादिद्वारेत्यर्थः । अन्तरा=मध्ये | 'पूर्व' - ति रात्रेः पूर्व - पूर्व रात्रः रात्र. पूर्वी भागः, तस्मादपरः = अपरो भाग - पूर्वरात्रापरस्तस्मिन् पूर्व रात्रापरत्र = जाग्रतः=धातूनामनेकार्थत्वादनुतिष्ठत इत्पर्य, अत एव 'धर्मजा गरिकाम्' इत्यत्र द्वितीया । आध्यात्मिकः = आत्मनि समुत्थितः चिन्तित. चिन्ता १ अन्तराशब्दयोगे नित्यद्वितीयामाप्तावपि 'सर्वोच्छरस्स' इति मूले षष्ठी त्वामयोगात् । । टीकार्थ- ' तए ण समणे ' इत्यादि तदनन्तर किसी समय श्रमण 'भगवान् महावीर यहि ( बाहिर ) यावत् विहार कर रहे थे ॥ ६३ ॥ वह आनन्द, श्रावक हो गया था, जीव अजीवको जाननेवाला यावत् प्रतिलाभ (हान) करता हुआ रहता था ।। ६४ । उसकी भार्या शिवा नन्दा भी श्राविका हो गई थी जीव अजीवको जाननेवाली यावत् प्रतिलाभ (दान) करती हुई रहती थी ॥ ६५ ॥ आनन्द श्रावकको अनेक प्रकार - शीलवत, गुणव्रत, विरमण (वैराग्य), प्रत्याख्यान, पोष घोपवाससे आत्म सस्कार युक्त करते हुए चौदह वर्ष व्यतीत हो गये । पन्द्रहवाँ वर्ष जब चल रहा था तो एक समय पूर्वरात्रिके अपर ( उतरार्ध ) समय में धर्मका अनुष्ठान करते करते इस प्रकारका मानसिक सकल्प आत्माके विषयमें उत्पन्न हुआ- "मैं वाणिजग्राम नगर में बहुत से टीकार्थ- 'तर ण समणे' - छत्याहि पछी अर्थ समये श्रमाशु भगवान महावीर અહિં (મહા) યાવત્ વિહાર કરી રહ્યા હતા (૧૩) તે આનદ શ્રાવક થઇ ગયા હતા જીવ એજીવને જાણુનારા યાવત પ્રતિલાભ (દાન) કરી ઘો હતા (૬૪) તેની શાય શિવાનન્દે પશુ શ્રાવિકા થઈ ગઈ {હતી જીવ-અજીવને જાણનારી ચાવત તિલાભ (हान) रती रहती हती (१५) આનદ શ્રાવકને અનેક પ્રકારે શીલવ્રત, ગુણવ્રત, વિરમણ (વૈરાગ્ય), પ્રત્યાખ્યાન પાષધાપવાસથી આત્માને સમ્કારયુકત કર્તા ચો વર્ષે ગૃતોત થઇ ગયા જ્યારે પદરમું વર્ષ ચાલતુ હતુ ત્યારે એક સમયે પૂર્વ રાત્રિના ઉત્તરા સમયમાં ધર્મનું અનુષ્ઠાન કરતા કરતા આત્માના વિષયમા એ પ્રકારના માનસિક સ કલ્પ ઉત્પન્ન થયા કે "હું વાણિજગ્રામનગરમાં ઘણા રાળ,
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy