SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका मु०६६-६८ आनन्दधर्मप्राप्तिपतिशानिरूपणम् ३३५ "एवं खल्ल पुत्ता अहे वाणियगामे वहूर्ण राईसर जहाचितियंजाव विहरित्तए । त सेयं खलु मम इदाणिं तुमं सयस्त कुडुवस्स आलंवणंट ठवेत्ता जाव विहरित्तए" ॥६६॥ तए णं जेहपुत्ते आणंदस्स समणोवासगस्स तहत्ति एयमटुं विणएणं पडिसुणेइ॥६७॥ तए णं से आणंदे समणोवासए तस्सेव मित्त जाव पुरओ जेट्रपुत्तं कुडुवे ठवेइ ठवित्ता एवं वयासो-“मा णं देवाणुप्पिया। तुम्भे अज्जप्पभिडं केइ मम वहसु कन्जेसु जाव पुच्छउ वा पडिपुच्छउवा, मम अटाए असणं वा४ उवक्खडेउ वा उपकरेउ वा ॥ ६८ ॥ छाया-वतः खलु श्रमणो भगवान महावीरोऽन्यदा कदापि वहिर्यावद विहरति ॥६॥ ततः खल स आनन्दः श्रमणोपासको जातोऽमिगतजीवाजीवो याव. स्मतिलम्भयन विहरति॥६४॥ ततःग्वल्लु सा शिवानन्दा भार्याश्रमणोपासिका जाता यावत्पतिलम्भयन्ती विहरति ॥६५॥ तत• ग्वल्लु तस्याऽऽनन्दस्य श्रमणोपासकस्योच्चावचैः शीलवतगुणविरमणमत्याख्यानपोषधोपवासैरात्मान भावयतश्चतुर्दश सवत्सरा व्युत्क्रान्ता । पञ्चदशेसवत्सरमन्तरा वर्तमानस्यान्यदा कदापि पूर्वरात्रापरत्रकालसमये धर्मजागरिका जाग्रतोऽयमेतद्रूप आ यात्मिकश्चिन्तितः कल्पितः पार्थितो मनोगतः सकल्पः समुदपद्यत-"एव खल्वर वाणिजग्रामे नगरे वहूना राजेश्वर-यावत्स्वकस्यापि च खल कुटुम्बस्य यावदाधार, तदेतेन व्याक्षेपेणाह नो शक्नोमि श्रमणस्य भगवतो महावीरस्याऽऽन्तिकी धर्मपज्ञप्तिमुपसपद्य विहर्तुम्, तच्छ्रेय खलु मम क्ल्य यावज्ज्वलति (सति)विपुलमशन४ यथा पूरणो यावज्ज्येष्ठपुत्र कुटुम्मे स्थापयित्वा त मित्र-यावज्ज्येष्ठपुत्र चाऽऽन्य कोल्लाके सभिवेशे ज्ञातकुले पोपधशाला प्रतिलिख्य श्रमणस्य भगवतो महावीरस्याऽऽन्तिकी धर्मप्रनप्तिसपसम्पध विहर्जुम्।"एव सम्मेक्षते, समप्रेक्ष्य कल्य विपुल तथैव जिमितमुक्तो. तरागतस्त मित्र यावद् विपुलेन पुप्प वस्त्र गन्ध माल्या-ऽलवारेण च सस्करोति सम्मानयति, सत्कृत्य सम्मान्य तस्यैव मित्र यावत्पुरतो ज्येष्ठपुत्र शब्दायते, शब्दा यित्वा एवमवादीद-"एव खलुपुत्र । अहवाणिजग्रामे बहूनाराजेश्वर यथाचिन्तितं यावद्विहर्तुम् तच्छेय खलु ममेदानीं त्वा स्वकस्य कुटुम्बस्याऽऽलम्बन४ स्थापयित्वा यावद्विहर्त्तम्" ॥६६॥ ततः खलु ज्येष्ठपुत्र आनन्दस्य अमणोपासकस्य 'तथेति'
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy