SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ३३२ उपासकदशास्त्रे 1 पूर्व = प्रथमम् अनालापकैः मया सह भाषणमकुर्वद्भिः, 'सहार्ये तृतीया ' आलपितु = मकृद्भापितु, सलपितु = पुनः पुनर्भाषितम्, 'अणान्तेण इत्यत्र क्तमत्ययैकवचने सार्थत्वात् । 'ते' मिति तन्त्रान्यरहित पूर्वनिर्दिष्टत्वाचच्छेदस्त्वोपलक्षितधर्माच्छिन्नार्थवाचकः, सम्बन्धसामान्ये च पष्ठी, तनश्च तेषामित्यस्य अन्ययू थिक परिगृहीतेभ्योऽयसनपार्श्वस्थादिभ्यश्च साधुभ्य इत्यर्थः । अशन वा पान वा खाद्य वा स्वा यदातु = सकद्वितरीतुम्, अनुमदातृम्=असकृद्वितरीत 'मे न कल्पते' इति पूर्वोक्तनैव सम्बन्ध', 'तैर्थिकान्तरपरिगृहीतत्वादिवारणेन जिनसाधुभ्यो दातु कल्पत इत्यस्य तु कथन केत्यर्थापत्याऽन्यूथिकाना व्यावृत्तिः । गुरुबुद्धधा दानस्यैवैप निषेधस्तेन वरुणाभावेन तु यथेष्ट तेभ्यापि दद्यादेव, करुणादानस्य पानपात्रसाधारणमाणिविषयत्वात् यदुक्तम्--- " परउत्थियाइदाण, गुरुनुद्धीए णिसेहिय होई । अणुकम्पादाण पुण जिणेहि कत्थवि णो णिसिद्ध ॥ १ ॥ छाया - परयथिकादिदान, गुरुबुद्धया निषेधित भवति । अनुकम्पादान पुनर्जिनैः कुत्रापि नो निषिद्धम् ॥ १ ॥ किं सर्वत्र न पते? नेत्याह- 'नान्यत्रे' ति राजकृतोऽभियोगः=अभिभवः = (पारवश्य) राजाभियोगस्तस्मादन्यन न कल्पते इत्यर्थः । गणाभियोगात् सङ्घाभिभवात्, पलाभियोगात् = लवदभिभवात् देवताभियोगात्= देवताभि भवात्, 'गुर्वि ' ति गुरसमानाभिभूतवस्तेषां निग्रह = पारवश्य गुरुनिग्रह स्वस्मान्, ' वृत्ती 'ति वृत्ति आजीविका तस्याः वान्तार= दुर्गमार्ग - जीवन निर्वाहाभावस्तस्मात् । असगत हो जायगा । बस अब अधिक विस्तार नही करते । यहा मूल पाठ अन्ययूथिकोको अन्न पानका दान निषिद्ध कहा है, इसका कारण यह है कि यहाँ लोकोत्तर धर्मका व्याख्यान है, अतः गुरुबुद्धिके अभिप्रायसे ही यहा निषेध हैं, क्रुणा भावसे दानका निषेध नही है । करुणा दानमे पात्र अपात्रका विचार नही होता, वह सब प्राणियों को देने योग्य है । कहा भी है નહિ માના તે એ ભાષ્ય અસગ થઈ જશે ખસ, હૅવે વધુ વિસ્તાર કરતા નથી અહીં મૂળ પાઠમા અન્યયૂથને અન્ન-પાનના દાનને નિષિદ્ધ બતાવેલ છે, તેન કાણુ એ છે કે અહીં લેકેાત્તર ધર્મનું વ્યાખ્યાન છે એટલે કરીને જ અહી નિષેધ છે. કરૂણાભાવથી દાનને નિષેધ નથી અપાત્રને વિચાર નથી થતા, તે બધા પ્રાણીઓને આપવા ચેાગ્ય બુદ્ધિના અભિપ્રાય કરૂણાદાનમા પાત્ર છે કહ્યુ છે કે
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy