SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ - - - - - - - उपासकवारले पकरणम् । १। एव परलोकाऽऽशसामयोगः- देवो भूयास'-मित्यादिरूपा मिलापकरणम् ।। सम्मानादिलोमेन जीवीतस्य माणधारणस्याऽऽशसाप्रयोगाथिमिलापकरण-जीरिताऽऽशसामयोगः ।३। कर्यशक्षेत्रादिनिवासभयुक्तक्षुदा घुपततया सम्मानाधभावेन 'क्दाऽह म्रियेय' इत्यादिरूप मरणस्यामिलापकरण मरणाऽऽशसाप्रयोगः । ४ । कामौ शब्दरूपे भोगा-गन्धरसस्पर्शास्तत्राऽऽश सामयोगा-अभिलापकरण कामभोगाऽऽशसांप्रयोगा-रुचिरविषयस्पृहयालुते त्यर्थः ।५। अत्रेत्थ सडग्रहगाथा:" पचऽइयारा अम्सावि, ते विसेसेण वजए । तेसिं सरूवमेगेग,-मग्गे एत्थ निघज्नइ ॥१॥ 'रायाई होमु मचाह 'मिच्चाससणमाइमो । एव देवाइविसया, ऽऽससा बीओ पकित्तिओ ॥ २ ॥ तीओ सम्माणाइलोहा, जीवधारणकखण । कया मरिस्स' मिच्चाई, अहिलासो चउत्थओ ॥ ३ ॥ सहख्वाइविसया,ऽऽससा जा वयधारिणो । पचमो अइयारो सो, णेओ एत्थ जहागम ॥४॥" इति। न्तिकसलेखना जोषणा आराधनाके पाँच अतिचार जानने चाहिए किन्तु उनका आचरण न करना चाहिए। वे ये है-[१] इहलोकाश साप्रयोग, (२) परलोकाशसाप्रयोग, (३) जीविताशसाप्रयोग, (8) मरणाशसाप्रयोग, (५) कामभोगाशसाप्रयोग। (१) इहलोकाशसामयोग-सधारा (अनशन) ग्रहण करनेके पश्चात् 'मरकर मै मनुष्यलोकमे चक्रवती होऊँ, राजा होऊँ, राजमत्री हा इत्यादि अभिलाषा करना। (२) परलोकाशसाप्रयोग-'मृत्यु के बाद इन्द्र होऊँ, देवता हाऊ' इत्यादि परलोक सबन्धी अभिलाषा करना। જેષણ-આરાધનના પાચ અતિચાર જાણવા જોઈએ તે આ પ્રમાણે - (१) AAस-प्रयोग, (२) पास-प्रयोग, (3) वितशक्षा-प्रया, (४) भरणाय सा-प्रयोग, (५) मालागासा-प्रये (૧) ઈહલોકાશ સા-પ્રયાગ––સ થાર (અનશન) પ્રહણ કર્યા પછી “માન છે મનુષ્યલોકમાં ચક્રવતી થઉં, રાજા થઉં, રાજમત્રો થઉં? ઈત્યાદિ અભિલાષા કરવા, (२) ५ NAI-प्रयोग-भृत्यु पछी ४.२ 46. देवता 48' Uearts પરલેક સ બ ધી અભિલાષા કરવી
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy