SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ २९८ उपासकमाने भोग-परिभोगातिरेकः-सस्य स्वसम्बन्धिना चाऽऽवश्यकताऽधिकवस्तूनामुपयोजनमित्यर्थः 1५। अप्रेत्थ सग्रहगाथा: [सग्रहगाथा] " अस्सवि पचऽइयारा, कटप्पो कुक्कुय च मोहरिय। तह सजुत्तहिगरण, उपभोगाइप्पमाणवहरेगो ॥१॥ कामुग्वेयगवयणोदीरणमेएस धुचए पढमो। मुहभमुयाइविगारा, हासचिहाण तहा पीओ ॥ २ ॥ कुच्छियमप्पासगिय, मवियारियमवगयट्ठसयध । पहुभासिणमिह तीओ, अइयागे जेणसासणे मणिओ ॥ ३ ॥ वासिकुढारघरहो, क्खलमुसलप्पभिइसजुय तुनो । हिंसाहेउत्तणओ, अस्सइयारत्तण मुणेयन्व ॥ ४ ॥ चदणमाला भवणासणाइयाण तहोवओगी जो । अहिओ सो अइयारो, एत्थ वए पचमो वुत्तो ॥५॥” इति । एतच्छापा च " अस्यापि पश्चातीचाराः, कन्दर्प कौकुच्य च मौखर्यम् । तथा सयुक्ताधिकरणम् , उपभोगादिममाणव्यतिरेकः ॥ १ ॥ कामोद्वेजकवचनोदीरणमेतेषु उच्यते प्रथमः ।। मुखभ्रूवादिविकाराद् हास्य विधान तथा द्वितीयः ॥ २ ॥ कुत्सितमपासगिक,-मविचारितमपगतार्थसम्बन्धम् । बहुभापणमिह तृतीय , अतीचारो जैनशासने भणितः ॥ ३ ॥ वासी कुठार घरहो दूखल मुसल प्रभृतिसयुत तृतीय । हिंसाहेतुत्वताऽस्याऽतीचारत्व ज्ञातन्यम् ॥ ४ ॥ चन्दन माला भवनाऽऽसनादिनाना तथोपयोगो य । अधिर. सोऽतीचागेऽत्र व्रते पश्चम उक्त ॥ ५ ॥” इति । इति मृतार्थ ॥ ५२ ॥ उपभोगपरिभोगातिरेक करते हैं। तात्पर्य यह कि अपनी और अपने सम्बन्धियोंकी वस्तुओंको आवश्यक्तासे अधिक भोगना उपभोगपरि भोगातिरेक है । सग्रहगाथाएँ सुगम हैं ॥ ५२ ।। પરિભેગાતિરેક કહ છે તાત્પર્ય એ છે કે પોતાના અને પિતાના સ બ ધીઓની વસ્તુઓને જરૂરીયાત કરતા વધારે જોગવવી એ ઉપગ-પરિભગતિરેક છે સગ્રહ ગાથાઓ સુગમ છે (૫૨)
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy