SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ भगारधर्मसञ्जीवनी टीका सू० ५० इच्छापरिमाणव्रतातिचारवर्णनम् २८५ तीओ धणाइविसय,-प्पमाणलघो अह चउत्यो उ । दुपयाहणो पमाणु, ल्लघो कुप्पस्स पचमो णेओ ॥ २ ॥ खेत्त सस्सुप्पायण, सत्ता भूमीगिहाइँ तह बत्यु । एसि जा मचाया, ताए उल्लघण हवइ पढमो ॥ ३ ॥ दीणाराइसु घडिया,ऽघडियाण ज सुवण्णाण । रुप्पाइसु रययाण, तह मज्जायावहकमो बीओ ॥ ४ ॥ गुड घय दुग्धाईण, तह जव गोदुम सालिपभिईण । जो दढमनायाण, अइकमो वह सो तीओ ॥५॥ दोसीदासाहसु तह, हसाइलु सिंच गाय याइसु ज । तारिसमजायाए, समहकमण चउत्थो सो ॥ ६ ॥ एव मनायाए सेजाऽऽसणवत्थ भायणाइसु ज । उल्लघणमिह पुत्तो, अइयारो पचमो एसो ॥ ७ ॥" इति । एतच्छाया च तृतीयो धनादिविषयप्रमाणलव , अथ चतुर्थस्तु । द्विपदादे. प्रमाणोल्लद्धः कुप्यस्य पञ्चमो ज्ञेय ॥२॥ क्षेत्र शस्योत्पादनसत्ता भूमिगृहादि तथा वास्तु । एपा या मर्यादा, तस्या उल्लङ्घन भवति प्रथमः ॥३॥ दीनारादिषु घटिताऽघटिताना यत्सुवर्णानाम् । रूप्यादिपु रजताना, तथा मर्यादाव्यतिक्रमो द्वितीय ॥४॥ गुड घृत दुग्धादीना तथा यव-गोधूम शालिमभृतीनाम् । यो दृढमर्यादाया अतिक्रमो भवति म उतीय ॥५॥ दासीदासादिषु तथा, सादिपु किञ्च गज हयादिषु यत् । तादृशमर्यादाया. समतिक्रमण चतुर्थे स ॥६॥ एव मर्यादाया शय्याऽऽसनवस्त्रभाजनादिषु यत् । उल्लङ्घनमिहोक्त , अतिचार. पञ्चम एपः ॥७॥' इति ॥ इति सूत्रार्थ ॥४९॥ मूलम्-तयाणंतर च णं दिसिवयस्स पच अइयारा जाणियवा न समायरियचा, तजहा-उदिसिपमाणाइक्कमे, अहोदिसिपमाणाइक्कमे, तिरियदिसिपमाणाइक्कमे, खेत्तबुड्डी, सइअतराद्वा६ ॥५०॥
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy