SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ २७६ 1 उपासकदा [ समरगाथा: ] पढमो लोहवसा ज, चोरिय पारका वत्थुणो गहणं । सो तकरप्पओगो, चोरस्स्सुसारदाण ज ॥ ३ ॥ णियरायप्पयिऊले, रज्जे समतिकमो भवे तीओ | hasterd तोलण माणेसु जो चउत्थो सो ॥ ४ ॥ घयतदुलाइए ज, सरिसा सरिसप्पमुलवत्थूण | समेलो छलभावा, अइयारो पचमो एसी ॥ ५ ॥ " इति । छाया - प्रथमो लोभवशाद् यच्चोरित - परकीयवस्तुनो ग्रहणम् । स तस्करमयोगचौरस्योत्साहदान यत् | ॥३॥ निजराजप्रतिकूले, राज्ये समतिक्रमो भवेत्तृतीयः । कपटाचारस्तोलन - मानयोर्यश्वतुर्यः सः ||४|| घृततन्दुलादिके यत्, सदृशासदृशाल्पमूल्य वस्तुनाम् । समेल छलभावादतिचारः पश्चम एषः ||५॥ इति । इति सूत्रार्थः ||४७ || मूलम् - तयाणतर ष णं सदारसतोसीए पच अइयारा जाणियवा न समायरियन्वा, तजहा- इत्तरियपरिग्गहियागमणे, अपरिग्गहियागमणे, अणंगकीडा, परविवाहकरणे, कामभोगतिवा भिलासे ४ ॥ ४८ ॥ गमनन्, छाया - तदनंतर च खलु स्वदारसन्तोषिकस्य (स्वदारमन्तुष्टेः) पश्चातीचारा ज्ञातव्या न समाचरितव्या, तद्यथा - इत्वरिकपरिगृहीतागमनम्, अपरिगृहीता अनङ्गक्रीडा, परविवाहकरण, कामभोगतीव्राभिलाप ४ ॥ ४८ ॥ टीका-इत्वरिके'ति-एति परपुरुष प्राप्नोतीतीस्वरी - कुलटा, सा चासौ टीकार्थ "ताणतर चे 'त्यादि इसके अनन्तर स्वदार सन्तोष व्रतके पाच अतिचार जानना चाहिए किन्तु आचरण नहीं करना चाहिए । वे इस प्रकार है- (१) इत्वरिक परिगृहीतागमन, (२) अपरिगृहीताग मन, (३) अनङ्गक्रीडा, (४) परविधाहकरण, (५) कामभोगतीमाभिलाष । टीडार्थ - ' तयाणसर चे' - त्याहि पछी स्वहारसतोष मतना पाय अतियार ला જોઇએ પણ આચરવા ન જોઇએ. તે આ પ્રમાણે છે (૧) ઇત્યરિકરિગૃહીતાગમન,(૨) (3) अनगडीडा, (४) परविवार ४५२), (५) अमलोगतीप्रभिलाष
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy