SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ १ सू० ४४ सम्क्त्वातिचारनिरूपणम् २६३ 'वे' त्यादिरूप सशयकरणम् । परपापण्डमशसा = सर्वज्ञानुपदिष्टस्य धर्मस्य प्रशसनम् । परपापण्डसस्तवः = सर्वशानुपदिष्टस्य धर्मस्य परिचयः । उक्तानि च शङ्कादिना स्वरूपाणि यथा " जिणोवट्टतत्तेसु, सच्चओ असओवि वा । असचन्तणससीई, सत्थे सका णिरुविया ॥१॥ सव्वओ देसओ एव, मिच्छादसणकेखण | सम्मत्तस्साइयारेसु, घीओ कखत्ति कितिओ ॥२॥ तवोदाणाइयाणं मे, पयासेण फल सिय ण वत्ति ससओ जो सा, वितिमिच्छा पकित्तिया ॥३॥ सव्वन्नाणुवहट्ठस्स, धम्मस्स य पससणं । विष्णेया परपाखड, प्पससा जिणसासणे ||४|| तहेब जो परिचओ, सवन्नाणुत्तधम्मगो | पचमो अइयारी सो, परपाखडसावो ||५|| इति | एतच्छाया च— 45 जिनोपदिष्टतवेषु सर्वतोऽशतोऽपि वा । निरूपिता ॥ १ ॥ असत्यत्वसाशीति, शास्त्रे शङ्का सर्वतो देशत एव मिथ्यादर्शनकादक्षणम् । सम्यक्त्वस्यातिचारेषु द्वितीयः काक्षेति कीर्तितः ॥२॥ तपोदानादिकाना मे प्रयासेन फल स्यात् । न वेति सशयो य सा विचिकित्सा प्रकीर्त्तिता ॥३॥ सर्वज्ञानुपदिष्टस्य, धर्मस्य च प्रशसनम् । विज्ञेया परपापण्डप्रशसा जिनशासने ||४|| तथैव य परिचयः, सर्वज्ञानुक्तधर्मग. | पञ्चमोऽतीचार' स, परपापण्डसस्तव. ||५|| " इति । इति सूत्रार्थ. ||४४|| शका आदिका स्वरूप और भी कहा है - [गा०१-५] | इन गाथाओंका अर्थ ऊपर आचुका है ॥ ४४ ॥ ચકા આદિનું સ્વરૂપ ખીજી રીતે પણ કહેલુ છે –(ગા૦ ૧૫) એ ગાથાઓને અથ ઉપર આવી ગમે છે (૪૪)
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy