SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ अगारधर्म सञ्जीवनी टीका अ० १ ० १२ आनद व्रताङ्गीकार प्रतीज्ञा २४७ मूलम्- तए णं से आणंदे गाहावई समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हटतु जाव एव वयासीसदहामि ण भते। निग्गथं पात्रयणं, पत्तियामि णं भंते। निग्गथ पावयण, रोएमि ण भते। निग्गंथं पावयण, एवमेयं भते । तहमेय भते । अवितहमेय भते। इच्छियमेयं भते । पडिच्छियमेय भते । इच्छियपडिच्छियमेय भंते । से जहेयं तुम्भे वयहत्ति कह, जहा ण देवाणुप्पियाणं अतिए वहवे राई-सर-तलवरमाडचिय-कोडुविय-सेट्रि-सेणावइ-सत्थवाह-प्पभिइया मुंडा भवित्ता अगाराओ अणगारिय पव्वइया, नो खल्लु अह तहा सचाएमि मुडे जाव पव्वइत्तए । अहण्णं देवाणुप्पियाणं अतिए पचाअगारधर्म:-गृहस्थधर्म । श्रमणोपासक. यावर , श्रमणोपासिका-श्राविका। शिष्टा अनगारधर्मनिरूपणपकरणे व्याख्याताः ॥ इति सूत्रार्थ ॥ ११ ॥ । इति सलेखना। । इति सामान्यविशेषात्मकोऽगारधर्मः । । इति धर्मकथा। हुए कहते है-यस, यही गृहस्थ धर्म है, इसमे उद्यमवान् श्रावक या प्राविका भगवान की आज्ञाका आराधक होता है। सू०॥ ११ ॥ । इति सलेखना। । इति सामान्य विशेषात्मक अगारधर्म समाप्त । इति धर्मकथा બસ એજ ગૃહસ્થને ધર્મ છે એમાં ઉદ્યમવાનું શ્રાવક યા શ્રાવિકા ભગવાનની અજ્ઞાન આરાધક થાય છે (સૂ૧૧) . "धति सोमना ઈતિ સામાન્ય-વિશેષાત્મક અગારધર્મ સમાપ્ત ઈતિ ધર્મકથા 83
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy