SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका मू० ११ धर्म० अतिथिसविभागवतम् २४३ (१२-अतियिसविभागवतम् ) अतिही समणो तस्स, न्नप्राणाइममप्पण । सकारज्जेहि-महहि, सविभागो पकित्तिओ ॥ १ ॥ इति । एतच्छाया च "अतिथिः अमणम्तस्यानपानादिसमर्पणम् । सत्कारावैरतिथिसविभागः प्रकीर्तितः ॥१॥ इति । गत पोपधोपचासव्रतम् । अथ द्वादशमाह-'अतिथी'-ति अविद्यमानस्तिथियस्यासापतिथि.-माधु. प्राकृतजनवत्ति याचपेक्षाराहित्येन भोजनवेलाया गृहस्थगृहे समुपस्थानात्तम्मै, सम् सङ्गतोऽर्धानीत्युपाजिताना कल्पनीयाना चान्नपानादीना देशकालश्रद्धासत्कारक्रमविशिष्टो भाग. स्वात्मकल्याणभावनया समर्पणम्अतिथिसविभाग. । । इति द्वादश व्रतानि समाप्तानि । [सलेग्वना] सपाइऊण वारस, वयाइ एव पवुत्तरीईए । णिक्खमणिज्ज कज्जो, तयसत्तीए य सथारो ॥१॥ (१२ घारहवें प्रतका वर्णन ) (४) अतिथिसविभाग व्रत-जिसकी तिथि निश्चित न हो उसे अतिथि अर्थात् साधु कहते है। प्राकृत जनके समान तिथि आदिकी अपेक्षा न रख कर, भोजनके समय गृहस्थके घर पहुँचनेवाले साधुको न्यायसे उपार्जित कल्पनीय अन्न पान आदि, देश, काल, श्रद्धा और सत्कार आदिके साथ आत्म कल्याणकी भावनासे समर्पण करना अतिथिसविभाग व्रत है । । इति श्रावकके बारह प्रत समाप्त ॥ १२ ॥ (१२) मारभु नत (૪) અતિથિ વિભાગ વત–જેની તિથિ નિશ્ચિત ન હોય તેને અતિથિ અર્થત સાધુ કહે છે પ્રાકૃત જનની પિઠે તિથિ આદિની અપેક્ષા ન રાખતા ભજનને સમયે ગૃહસ્થને ઘેર પહોંચનારા સાધુને ન્યાયથી ઉપાર્જિત ક૯૫નીય અન્ન-પાન આદિ, દેશ, કાલ, શ્રદ્ધા અને સત્કાર આદિએ કરીને આત્મકલ્યાણની ભાવનાથી સમર્પણ કરવા એ અતિથિસ વિભાગ છે ઈતિ શ્રાવકના બાર વ્રત સમાપ્ત
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy