SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २३२ उपासकवचामो समिइपचग-गुत्तितिगासिओ, वचारे य मुणीव समाहिओ । पवयणामियसाययसगओ, गियसरूवविचिंतणतप्परो ॥ १६ ॥ सज्झाय झाणओ धम्म चच्चाए य मुह मुह । अणुचिट्टे वय सामा, हय दोसविवज्जिये ॥ १७ ॥" इति । समितिपञ्चगुप्तिकाश्रितो व्यवहरेच मुनिरिच समाहितः । प्राचनामृतम्पादयशगतो निजम्वरूपरिचिन्तनतत्परः ॥ १६ ॥ स्वाध्याय ध्यानतो धर्मचर्चया च मुहुर्मुहुः ।। अनुतिष्ठेद् गत सामायिक दोपविवर्जितम् ॥ १७॥" इति । समितीस्तिस्त्रो गुप्तीश्चाऽऽराधयन् मुनिवप्रमत्तो व्याहरेत, स्वाध्याय ध्यान धर्मच चर्चाभिर्दोपरहित-दोपैमनोवाकायसम्बन्धिभिद्वात्रिंशझो रहित वर्जित मुहुर्मुहुः सामायिकमनुतिष्ठेत्, तर मनसो दश, वचसो दश, कायस्य द्वादशेत्येव सर्वे द्वात्रिंशद्दोपा भवन्ति, तत्र मनसो दश दोपा यथा"अविवेग जसो-कित्ती लाभत्थी गच्च-भय-नियाणथी । ससरोस अविणओ अवहुमाए य भणियव्वा" ॥१॥ अनुसार पाच समिति तीन गुप्तिकी आराधना करता हुआ मुनिकी तरह अप्रमादी होकर विचरे । अर्थात्-स्वाध्याय, ध्यान, धर्मचर्चा आदि करता हुआ बारम्बार निर्दोष सामायिकमे रहे । सामायिकमे मन वचन काया सम्बन्धी बत्तीस दोष होते हैं वे इस प्रकार सामायिकमे मनके दस दोप(१) विवेक विना सामायिक करे तो 'अविवेक' दोष । (२) यशकीर्तिके लिये सामायिक करे तो ' यशोवाछा' दोष । પાચસમિતિ ત્રણ ગુપ્તિની આરાધના કરતા મુનિની પેઠે બપ્રમાદી થઈને વિચરે અર્થા–સ્વાધ્યાય, ધ્યાન, ધર્માચર્યા આદિ કરતા વાર વાર નિર્દોષ સામયિકમા રહે સામાયિકમાં મન-વચન-કાયા–સ બધી બત્રીસ દોષ હોય છે તે मा प्रमाणे સામાયિકમા મનના દસ દોષ– (૧) વિવેક વિના સામાયિક કરે તે “અવિવેક દેશ (૨) યશકીર્તિને માટે સામાયિક કરે તે યશેવાળા દોષ
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy