SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ अगारसञ्जीवनी टीका अ १ सू ११ सत्यव्रतवर्णनम् थूलाई पच कन्ना पुढवी-गो नास-कूडसक्खाइ । तत्थ य कनालीय, कन्नाए दूसण वुत्त ॥ ३ ॥ पुढवी अलीयमेय, पुढवीए ज वयण्णहाकरण । गोगययाइविसए, विवरीय खावण गवालीय ॥ ४ ॥ प्रचलायितोऽपि पृष्टो, वदति न प्रचलायितोऽस्मीति यत्तत् । सूक्ष्म, स्थल स्थूले वस्तुन्यमत्यभापण ज्ञेयम् ॥२॥ स्थूलानि पञ्च कन्या पृथिवी गो न्यास कूटसाक्ष्याणि । तत्र च कन्यालीक, कन्याया दूपणमुक्तम् ॥ ३ ॥ पृथिव्यलीकमेतत्पृथिव्या यत्तदन्यथाकथनम् । गोगजयादिविपये, विपरीत रयापन गयालीयम् ॥ ४ ॥ द्वितीय व्रत ब्रूते-'स्थूलामृपावादादिति-मृपा मिथ्या वादा भापण मृपा चादस्तस्मात्-अनृतभापणादित्यर्थः, विरमण-नित्तिः । अनृतभाषणमपि द्विविधसूक्ष्म स्यूल च, तत्र सूक्ष्म-मित्रादिना सह सलापादौ विनोदाद्यर्थ, यद्वा दिवा नि द्रालु. कश्चित्सावधानीकत्तं पृष्टः-कि भो । अनवसरेऽपि प्रचलायसे " इति, तदा तदुत्तरे-'नाह प्रचलायितोऽस्मी'-त्यादिरूपमसत्यभापण प्रथमम् । स्यूले वस्तुनि दुरम्यवसायेन असत्यभापण द्वितीयम् । एतच्च कन्या-भूमि गोन्यास कूट (२) द्वित्तीय व्रतका वर्णन । स्थूल मृपावादसे विरमण होना द्वितीय अणुनत है । मृपावाद भी दो प्रकारका है-(१) सूक्ष्म और (२) स्यूल । मित्र आदिके साथ मनोरजनके लिए असत्य भापण करना, अथवा कोई दिनमें बैठा २ नीद ले रहा हो और दूसरा उसे सावधान करने के लिए कहता-"क्यो जी बेमौके भी नीद लेते (ऊँघते) हो ?" तो वह उत्तर देता है-"नही, ऊंघ नहीं रहा है। इस प्रकारका भापण सूक्ष्म मृपावाद है। स्यूल वस्तु में खोटे परिणामोसे अमत्य बोलना स्थूल मृपावाद है । यह पाच प्रकारका है (૨) બીજા વ્રતનું વર્ણન સ્થૂલ મૃષાવાદથી વિરમણ થવુ એ બીજુ આણુવ્રત છે મૃષાવાદ પણ બે પ્રકારનો છે (૧) સૂક્ષ્મ અને (૨) સ્થલ મિત્ર આદિની સાથે મનેર જનને માટે અસત્ય ભાષણ કરવું અથવા કેઈ માણસ દિવસે બેઠે બેઠે ઉઘ લઈ રહ્યો હોય અને બીજે તેને સાવધાન કરવાને માટે કહે કે “કેમ ભાઈ ! કળાએ પણ ઉઘ છે કે ?” તે એ ઉત્તર આપે છે “ના, ઉ ઘતે નથી ”, એ પ્રકારનું ભાષણ સૂમ મૃષાવાદ છે, સ્કૂલ વસ્તુમાં ખેટ પરિણામેથી અસત્ય બોલવું એ સ્થલ
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy