SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ अगारसञ्जीवनी टीका अ० १ ० ११ अहिंसाव्रतवर्णनम् २.१ धर्मस्वरूपम्। धर्मः भाग-व्याख्यातस्वरूप. पूर्णदयामयमप्रवृत्तिरूपत्वादहिंसा मूलस्तीर्थकरोपदिष्टः॥ __ द्वादशवतानि (१-अणुव्रतम्-स्थूलपाणातिपातविरमणम् ) हवए थूलप्पाणाहवायओ विरमण वय पढम । दुविहा थूला हिंसा, सकप्पाऽऽरभयाभेया ॥ १ ॥ एतच्छाया च " भवति स्यूलमाणातिपाततो विरमण व्रत प्रथमम् । द्विविधा स्थूला हिंसा, साल्पाऽऽरम्भनाभेदात् ॥ १॥ 'डादशे '-ति, द्वादश विधा' प्रकारा यस्य तम् , तदेव दर्शयति-'तद्यथे' -त्यादिना-त्रियतेमाप्यते सद्गतिरनेनेति नत नियम इत्यर्थः, पञ्चत्वादन व्रतानीति बहुवचनम् । अति लघूनि च तानिव्रतान्यणुनतानि, अणुत्व च महाव्रता धर्मका स्वरूप धर्मका पहले व्याख्यान कर चुके हैं। जो पूर्ण दयामय प्रवृत्तिरूप होनेसे अहिंसा भूलक और तीर्थकर भगवान् हारा उपदिष्ट हो, वही धर्म है। वह धर्म धारह प्रकार का है। जिससे सद्गतिकी प्राप्ति हो वह व्रत कहलाता है । जो महाव्रतो से छोटा व्रत हो उसे अणुव्रत कहते हैं। अणुव्रत पाच हैं, वे इस प्रकार है ધર્મનું સ્વરૂપ પહેલા ધર્મનું વ્યાખ્યાન કરી ગયા છીએ જે પૂર્ણ દયામય પ્રવૃતિરૂપ હેઈને અહિંસામૂલક અને તીર્થકર ભગવાન્ દ્વારા ઉપદિષ્ટ છે, તેજ ધર્મ છે એ ધર્મ બાર પ્રકાર છે જેથી સદ્ગતિની પ્રાપ્તિ થાય તે વ્રત કહેવાય છે જે મહાવતેથી નાનું વ્રત હોય તેને અશુવ્રત કહે છે આશુત્ર પાચ છે, તે આ પ્રમાણે –
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy