SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १४९ सञ्जीवनी टीका अ.१ म् ११ अनगारधर्मस्वरूपवर्णनम् [ धर्मख्यामूलम् ] भादाणाओ वेरमण, सवाभो मेहुणाओ वेरमण, सन्चाओ परिग्गहाओ वेरमण, [धर्मकथाछाया ] रमण,मम्मान्मे थुनाहिरमण, मर्पस्मात्परिग्रहाद्विरमण, सर्वम्माद्रात्रिभोजनाद्विरमणम् मात्मपरिणामेनेत्यर्थ । मुण्ड मुण्डनसोऽस्याम्तीति मुण्डधर्मयोगान्मुण्डित इत्यर्थः, तत्र व्यतो मुण्डितो मस्तककेशापनयनयुक्तो मावतच रागढेपापनयनयुक्तो भूत्वा पगारागृहात गृह परित्यज्येत्यर्थ , अनगारिता साधुत्व पत्रजति-परर्पण समम्तममत्वपरित्यापूर्वक स्वीकरोति । पत्रज्योत्त च यः साधुधर्मस्त ममासेनाह 'सर्वे त्यादि-सम्मात्मरणत्रिक योगनिम्स्वरूपात माणातिपातात्-माणा स्पर्शनेन्द्रियादय सन्त्येपामितिप्राणी =एकेद्रियादयो जीवास्तेषामविपातो-वियो मन हिंसनमित्यर्धस्तस्माद्विरमण-निवर्तनम् ॥१३ सर्वस्माम् प्रागुक्तरूपात् (एवम ग्रेऽपि) मृपावादाद-मिध्याभाषणाद् विरमणमिति माग्वत् , एवमग्रेऽपि-१२। १ 'मुडि खण्डने' अस्माद्भावे घन् । २ 'अर्श आदिभ्योऽच' इत्यच । ३ 'ल्यवलोपे कर्मण्यधिकरणे च' इति पञ्चमी । १ इहापि-अर्थ आदित्वादेवाच । का अर्थ 'द्रच्यसे ऐसा लेना चाहिए और 'मव्वात्ताओ का अर्थ 'भावसे ऐसा लेना चाहिए। द्वन्यसे मस्तकके केशीको अगल कर देना भावसे रागाद्वेषको दर करना मुडन कहलाता है। इस प्रकार मुण्डित होकर गृहका त्याग कर जो मावुपना स्वीकार करता है--प्रव्रज्या धारण करता है, और प्रव्रज्याके पश्चात् जिम धर्मका पालन करता है उस साधु-धर्मका सक्षिप्त स्वरूप खत्रकार प्रतिपादन करते है-- हे आयुप्मन् ! तोन करण, तीन योगसे एकेन्द्रिय आदि समस्त प्राणियोकी हिमासे निवृत्त हो जाना (१), तीन करण तीन योगसे પણ અને ભાવથી પણ અથવા સત્તને અર્થ દ્રવ્યથી' એમ કરવું જોઈએ અને सव्यताओने अर्थ 'सा' अम ४२३ न દ્રવ્યથી મસ્તકના કેશને દૂર કરવા અને ભાવથી રાગદ્વેષને દુર કરવા, એ મુડન કહેવાય છે એ પ્રમાણે મુડિત થઈને ઘરને ત્યાગ કરી જે સાધુપણુ સ્વીકારે છે–પ્રવ્રાજ્યા ધારણ કરે છે અને પ્રવૃન્યા પછી જે ધર્મનું પાલન કરે છે તે સાધુધર્મનું સંક્ષિપ્ત સ્વરૂપ સૂત્રકાર પ્રતિપાદન કરે છે છે આયુમન ! ત્રણ કરવું, ત્રશુગથી એકેન્દ્રિય આદિ બધા પ્રાણુઓની હિંસાથી નિવૃત્ત થઈ જવું (૧), ત્રણે કરણ ત્રણ ચગે મૃષાવાદથી નિવૃત્ત થવું (૨), ત્રણ કરવું
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy