SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसोवनी टीका अ १ स् ११ धर्म नरकादिगतिमाप्तिस्यान १३९ विराजितवक्षसहारैःमौक्तिकादिमालाभिर्विराजित-शोमित वक्षः = उर स्थल येपा ते । 'याव'दिति अत्रत्येन 'जाव' शब्देन-"क्डगतुडियथभियभुया, अगयकुडल्मद्धगडयालकण्णणिपीढधरा, विचित्तहत्याभरणा, दिव्वेण सघाएण, दिश्वेण सठाणेण, दिव्याए उडढीए, दिवाए पभाए, दिवाए छायाए' दिवाए अबीए, दिव्वेण तेएण, दिवाए लेसाए दस दिसाओ उज्जोवेमाणा" इत्येषा सग्रहः, तच्छाया च-" कटकत्रुटितस्तम्भितभुजा अगदकुण्डला गण्डपालणनिपीडधरा विचित्रहस्ताभरणा दिव्येन महातेन, दिव्येन सस्थानेन, दिव्यया ऋद्रया, दिव्येन तेजसा, दिव्यया लेश्यया दश दिश उद्योतयन्तः"इति, तत्र 'कटके' ति क्टका बलया., त्रुटितानिचाहुरक्षिकास्तै. स्तम्भिताः स्तव्धीकृता. भुना येषा ते। "अगदे'-ति अङ्गदानि केयूराणि, कुण्डलानि-वर्णभूषणतया प्रसिद्धानि, अर्द्धगण्डपालानिन्कुण्डलाकाराणि विस्तृतानि गोकुलाख्यान्याभरणानि, कर्णनिपीडानिकुण्डलादिभिन्नानि कर्णामक्तान्याभरणानि, तेपा धरा धारकाः। 'विचित्रे-तिविचित्राणि नानारूपाणि हस्ताभरणानि-अगलीयवादीनि येपा ते। दिव्येनअलोकिकेन । सघातेन शरीररचनया । सस्थानेन अवयवसनिवेशविशेषेण । महाद्युतिवाले, महायलवाले, महायशवाले, महानुभाग और द्रगतिक (अनुत्तर देव) होते हैं। उनके वक्षस्थल में मोतियों आदि की मालाएँ शोभायमान होती हैं, उनकी भुजाएँ कडे और त्रुटित (बाहुओंका एक गहना) से स्तभित सी हो जाती हैं, वे अगद (भुजयन्ध), कुण्डल, अर्द्धगण्डपाल (गोकुल नामक आभूपण-विशेष) कर्णनिपीड (कानका आभूपण-कर्णफूल) को धारण करते है, हाथोमे चित्र-- विचित्र प्रकारके गहने पहनते हैं, दिव्य सघात (शरीरकी रचना), दिव्य सस्थान (शरीरकी आकृति), दिव्य ऋद्धि, दिव्य कान्ति, दिव्य छाया, दिव्य दीप्ति, दिव्य तेज और दिव्य लेश्यासे दशो दिशाओंको, ઋદ્ધિવાળા, મહાદ્યુતિવાળા, મહાબળવાળા, માયશવાળા મહાનુભાગ, અને દૂરગતિક (અનુત્તરદેવ) થાય છે એમના વક્ષસ્થળમાં મેતી આદિની માળાઓ શોભે છે, એમના ભુજાએ કડા અને બાહુબધ (બાહ પર બાધવાના ઘરેણા)થી સ્તભિત સરખી થઈ છે. તેઓ અગદ (ભુજ), કુડલ, અર્ધગડેપાલ (ગેકૂળ નામક આભૂષણવિશેષ), કર્ણ નિપીડ (કાનનું ઘરેણુ-કર્ણફેલ)ને ધારણ કરે છે, હાથમા ચિત્ર-વિચિત્ર પ્રકારના घरेश पाडेरे छ, दिव्य संघात (शरीफ्नी श्यना), दिव्य सस्थान (शरीरनी मालि), દિવ્ય ઋદ્ધિ, દિવ્ય કાન્તિ, દિવ્ય છાયા, દિવ્ય દીતિ દિવ્ય લેસ્યાથી દશે દિશાઓને
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy