SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ अगारसञ्जीवनी टीका अ० १ मू० ११, धर्म० नरकादिस्वरूपवर्णनम् १२१ [धर्मकथामूलम् ] गरगा, णेरइया, तिरिक्खजोणिया, तिरिक्खनोणिणीओ, माया, पिया, रिसओ, [धर्मकयाछाया] नरका , नैरयिकाः, तिर्यग्योनिकाः, तिर्यग्योनयः (स्त्रिय ,),माता, पिता, ऋषयः, अहन्तः अहन्ति मिद्धिपद ये ते, एतद्विस्ततव्यारया च मत्कृताया श्रमणसूत्रस्य मुनितोपण्या टीकाया कणेहत्यावलोग्नीया । चक्रवर्तिन' पटवण्डभरतस्वामिनो भरतादयो द्वादश । बलदेवाः प्रसिद्धः । वासुदेवाः त्रिखण्डभरते वर मसिद्धा' । नरका-नरान् कायन्ति यातनामदानद्वारा शब्दयन्तीति, यद्वा यातनामापन्ना नराः काति-शब्दायन्ते यत्रतोदृशा. पापिना यातनास्थानविशेपा रत्नप्रभादिलक्षणाः । नैरयिकाः निर्गतः अय. शुभफल येभ्यस्ते निरयास्तत्रभवा नरकनिवासिन इत्यर्थः । तिर्यग्योनिका तिर्यग्योनिभवाः देवमनु जो सिद्धि पद प्राप्त करनेको अई (योग्य) हा गये है वे अर्हन्त है। 'अन्ति' की विस्तृत व्याख्या मेरी बनाई हुई श्रमणसूत्रकी मुनितोपणी टीकामें देख लेना चाहिए। जो छ खण्ड वाले भरत क्षेत्रके पूर्ण स्वामी हों वे चक्रती है। भरत आदि बारह चक्रवर्ती इस अवसर्पिणी कालके] है। रलदेव प्रसिद्ध है भरत क्षेत्रके तीन खण्डोके स्वामीको वासुदेव कहते है। विविध प्रकारकी यातनाएं देकर जीवांसे जो चिल्लाहट (हाहाकार) मचवाते है. अथवा यातनाओको प्राप्त जीव जहा हाहाकार मचाते हैं, वह नरक है । अर्थात् पापी जीवोकी यातनाओके स्थान-रत्नप्रभाआदि को नरक कहते हैं। જે સિદ્ધિપદ પ્રાપ્ત કરવાને અર્ડ (ગ્ય) થઈ ગયા છે તે અહંન્ત છે “અહંન્ત” ની વિસ્તૃત વ્યાખ્યા મારી બનાવેલી શ્રમણસૂરની “મુનિતેષણ’ ટીકામ પૂર્ણ રીતે જોઈ લેવી જે છ ખડવાળા ભરત ક્ષેત્રના પૂર્ણ સ્વામી હોય તે ચક્રવર્તી છે ભરત આદિ બાર ચકવતી (આ અવસર્પિણ કાળના) છે બળદેવ પ્રસિદ્ધ છે ભરતક્ષેત્રના ત્રણ ખંડેના સ્વામીને વાસુદેવ કહે છે વિવિધ પ્રકારની યાતનાઓ આપીને જીવે પાસે જે કકળાટ ( હાહાકાર ) કરાવે છે, અથવા માતાના પામેલા છે જ્યાં હાહાકાર મચાવે છે, તે નરક છે આર્થાત્ પાપી જીવની યાતનાઓના સ્થાન રતનપ્રભા આદિને નરક કહે છે -
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy