SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १०७ अगारधर्मसञ्जीवनी टीका अ.१ म् १० समवसरणवार्ता अस्या दूतिपलाशे भगवत्समवसरणस्वरूपाया कथाया-वार्तायाम् 'इमीसे कहाए' इत्यत्र 'द्वितीया-तृतीययो सप्तमी' (हैम०८।३।१३५) इतिमूत्रबलात्तृतीयास्थाने सप्तमी, तेन 'अनया कथया' इत्यर्थः, लब्धार्थः लब्धः दूतादिमुखात्माप्त: अर्थ: भगवदागमनरूपः आशयो येन तादृश. सन् एवम्-इत्य सपेक्षते पर्यालोचयति, एव कथम् १ इति जिज्ञासायामाह-'एव खलु' इति, एव-वक्ष्यमाणरीत्या, खल-निश्चयेन श्रमणः, व्याख्यातः श्रमण शब्दार्थः, 'याव'-दिति-अन 'जाव' शब्देन भगव महावीरे आइगरे तित्थयरे' इत्यारभ्य-'सपाविउकामे इत्यन्तानि, पुवाणुपुचि चरमाणे गामाणुगाम दुइज्ज माणे इह हबमागए इह सपत्ते इह समोसढे इहेव वाणियगामस्स नयरस्स वाहिदुइपलामए चेइए अहापडिरूव उग्गह उगिण्हित्ता सजमेण तवमा अप्पाण भावेमाणे' इत्यन्तानि च विशेपणानि सगृह्यन्ते, तत्र 'सपाविउकामे' इत्यन्ताना छाया न्यारया च श्रमणावश्यफमूत्रस्य मुनीतोपणी टीकाया मत्कृताया द्रष्टव्या, इतरेपा छाया च-'पूर्वानुपूर्वी चरन् ग्रामानुग्राम द्रान् इह हव्यमागतः इह समाप्तः, इह ममवस्तः, इहैव वाणिजग्रामे नगरे बहितिपलाशके चैत्ये यथामतिरूपमवग्रहम वगृह्य सयमेन तपसा आत्मान भावयन् ' इति व्याख्या तु-पूर्वानुपूर्वी यथाक्रम, यद्वा पूर्वपा-पूर्वतीर्थकराणा या आनुपूर्वी परिपाटी मर्यादेति यावत् , ता चरन्__ आचरन् परिपालयन्नित्यर्थ , ग्रामानुग्रामम्-एक ग्राममनुपश्चाद् यो ग्रामस्तम्, अर्थादनुक्रमेण ग्रामादामान्तर द्रवन-विहरन् , इह-अत्र, हव्यम् अस्मात् , 'हव्य' मित्यय शब्दोऽद्यापि मगधे 'अपस्मा'-दर्थे प्रसिद्ध', आगत.समन्ताद्विहत्योपस्थित , न केवलमिहागत एवं किन्तु इह समाप्तः यथावसरमवस्थातुमिमामेव नग बात का आशय दूत आदि से समझ कर वह सा विचार करने लगा____ "इस प्रकार श्रमण भगवान् महावीर, आदिकर-धर्मकी आदि करने वाले, तिर्थकर-साधु साध्वी श्रावक श्राविका रूप चार तीर्थ के करने वाले, इत्यादि यावत् सिद्धिगति नामके स्थानको प्राप्त होनेवाले पूर्व तीर्थङ्करोकी परिपाटीका परिपालन करते हुए क्रमश एकके बाद दूसरे ग्राममें विचरते हुए अकस्मात् ही इस नगरके बाहर दूतिपलाश चैत्य દત આદિથી સમજીને તે એમ વિચાર કરવા લાગ્યું કે “આ પ્રમાણે શ્રમણ ભગવાન મહાવીર, આદિકર—ધર્મની આદિ કરનારા, તીર્થ કર–સાધુસાધ્વી શ્રાવક શ્રાવિકારૂપ તીર્થના કરનારા, ઈત્યાદિ યાવત સિદ્ધિગતિ નામના સ્થાનને પ્રાપ્ત થનારા, પૂર્વ તીર્થકરની પરિપાટીનું પરિપાલન કરતા, ક્રમશ એક પછી બીજા ગામમાં વિચરતા, અકસમાત્ જ આ નગરની બહાર હતિ પલાશ ત્યમાં પધાર્યા છે, એટલું જ નહિ, પણ ત્યાં તેઓશ્રી બિરાજ્યા પણ
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy