SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ १ शिवानन्दावर्णनम् ८३ मलम-तस्सण आणंदस्स गाहावइस्स सिवानदा नाम भारिया होत्था, अहीण-जाव-सुरूवा। आर्णदस्स गाहावडस्स इट्टा, आणदेणं गाहावडणा सद्धि,अणुरत्ता अविरत्ता इट्टा सदा जाव पचविहे माणुस्सए कामभोए पञ्चणुभवमाणी विहरइ ॥६॥ __छाया-तस्य खलु आनन्दस्य गाथापतेः शिवानन्दा नाम भार्याऽसीत् । अहीन यावत् मुरूपा, आनन्दस्य गाथापतेरिष्टा, आनन्देन गाथापतिना सार्द्धमनुरक्ता, अविरक्ता, इष्टा, शब्द यावत्पञ्चविधान् मानुष्यान् कामभोगान् प्रत्यनुभव न्ती विहरति ॥६॥ टीका-'तस्ये ति, तस्येत्यादि गाथापतेरित्यन्ता व्याख्यातपूर्वाः, 'शिवेति शान्तस्वभावतयाऽऽनन्दस्वभावतया च शिवानन्देत्यन्वर्थसज्ञावतीत्यभिप्रायः, आलम्बन अर्थात् आलम्बनके सदृश थे और चक्षु अर्थात् चक्षुके सदृश थे। आनन्द समस्त कार्यों के सम्पादन करनेवाले भी थे ॥५॥ मूलका अर्थ-'तस्स ण' इत्यादि ॥६॥ पूर्वोक्त आनन्द गायापति की शिवानन्दा नामकी पत्नी थी। वह अहीन यावत् सुन्दरी थी। आनन्द गाथापतिको वह इष्ट (प्रिय) थी और वह आनन्द गायापतिमे अनुरक्त थी, तथा आनन्द के मनोनुकूल व्यवहार करनेवाली थी। शब्द यावत् पाच प्रकारके मनुष्य-सम्बन्धी कामभोगोको भोगती हुई (विचरती रहती) थी ॥६॥ टीकाका अर्थआनन्द गाथापति की शिवानन्दा पत्नी थी। वह शात स्वभाववाली અર્થાત્ આધારની સમાન હતું, આલબન અર્થાત આલ બનની સમાન હતું અને ચક્ષુ અર્થાત ચક્ષુની સમાન હતા આનદ બધા કાર્યોનું સ પાદન કરનારે પણ હવે (૫) भूजन। मथ-' तस्स णत्याहि (6) પૂકત આનદ ગાથાપતિના શિવાન દા નામની પત્ની હતી તે અહીન યાવત સુ દરી હતી આનદ ગાથાપતિને તે પ્રિય હતી અને તે આન દ ગાથાપતિમાં અનુરકત હતી અને પતિને મનોનુકૂલ વ્યવહાર કરનારી હતી શબ્દ-ચાવતા પાચ પ્રકારના મનુષ્ય સબધી કામને ભગવતી તે વિચરતી હતી (૬) ટીકાને અર્થ આનદ ગાથાપતિની શિવાન દા પનીહતી તે શા તસ્વભાવવાળી અને
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy