SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ७४ उपासकदशासूत्रे छाया - स खलु आनन्दो गायापती राजेश्वर - यावत्सानाहाना बहुषु कार्येषु च फारणेषु च मन्त्रेषु च कुदुम्नेषु च गोषु च रहस्येषु च निश्रयेषुच व्यवरेषु च आमच्छनीयः, परिमन्छनीयः, स्वरस्यापि च खलु कुटुम्पस्य मेनि, प्रमाण, - माधारः, आलम्नन, चक्षु मेधिभूतो, यावत्कार्यवर्द्धश्वाऽप्यभवत् ॥ ५ ॥ टीका 'स' इति - राजेश्वर - यावदिति जत्र 'जान' शब्देन तबर माड निकोनियइभ सेट्ठि सेवा" इत्येषा सग्रहस्तेन राजेश्वर तलवर-मण्डविर(माडम्पिक) कोडुम्निकेभ्य श्रेष्ठि सेनापति सार्थानामितिसन्य, तत्र राजानो = माण्डलिका नरपतय, ईश्वरा. ऐश्वर्यसम्पन्ना', तारा=सन्तुष्ट भूपाल दत्तपट्टमूलका अर्थ- ' से ण आणढे' इत्यादि । वह आनन्द गावापति, राजा ईश्वर यावत् सार्थवाहोंके द्वारा उनसे कार्यों, कारणो (उपायों) मे, मात्र (मलाह) में, कुम्नोमे, गुह्यो में, रहस्योमे, निश्वयों और व्यवहारोंमे एकवार पूछा जाता था, चार वार पूछा जाता था । और वह अपने कुटुम्बका भी मेधि, प्रमाण, आधार, आलम्बन, चक्षु, मेधिभृत यावत् समस्त कार्योंको बढानेवाला था ॥७॥ टीका का अर्थ मूलमे राईसर' के आगे के 'जाव' शब्द से राजा ईश्वर, तलवर, माण्डविक या माsम्पिक, कौटुम्बिक, इभ्य, श्रेष्ठी, सेनापति और सार्थवाह का ग्रहण होता है । माण्डलिक नरेशको राजा और एश्वर्य वालोंको ईश्वर कहते हैं । राजा सन्तुष्ट होकर जिन्हें पहलध देता है वे राजा समान से विभूषित लोग तलवर कहलाते है। जो वस्ती भूलना अर्थ-से ण आणदे इत्याहि એ આનદ ગાયાપતિને, રાજા ઈશ્વર યાવત સાવાહે તરફથી ઘણુા ार्योभा, आरो। (उपायो)ना, मंत्र (ससाई)मा, मुटुमामा, गुद्योमा, रहस्येभा, નિશ્ચયેમા અને વ્યવહારમા એકવાર પૂછવામાં અવાતુ हतु, પૂછવામાં આવતું હતુ અને ત પાતાના કુટુંબના પણ મેધિ, પ્રમાણ, આધાર, આલ મન ચક્ષુ, મૈધિભૂત, યાવત અધા કાર્યોને આગળ વધારનારા હતા (૫) વારવાર પણ टीझनो अथ-भूणमा 'सर' पछी 'लव' शम्हथी 'राम, ४श्वर, तसवर, માવિષ્ટ અથવા માડખિક, કૌટુમ્બિક, ઇશ્ય, શ્રેષ્ટી, સેનાપતિ અને સાર્થવાહ એટલા શબ્દનું ચક્ષુ થાય છે માલિક નરેશને રાજા અને ઐશ્વર્ય વાળાઓને ઈશ્વર કહે છે. રાજા સતુષ્ટ બને જેને પટ્ટધ આપે છે તે રાજાએના જેવા પટ્ટા પથી વિભૂષિત લેાકૅ તરવર કહેવાય છે જેની વસ્તી છિન્ન ભિન્ન હાથ તેને
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy