SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ अंगारसञ्जीवनी टीका अ० १ ० ३ आनन्दगाथापतिवर्णनम् ७१ नीत्या द्रव्योपार्जनप्रवृत्त इत्यर्य. भक्त च पान च भक्तपाने' विपुले च ते भक्तपाने विपुलमक्तपानः, वि-विशेषेण उर्दिते भोजनावशिष्टे भत्तपाने यस्य स विन्छतिविपुलभक्तपानः दास्यश्च दासाश्च गावश्च महिपाश्च गवेलका (उरभ्रा) थेति दामीदासगोमहिपगवेलास्ते प्रशस्ताश्च ते दामीदासगोमहिपगवेलका इति बहु दामीदासगोमहिपगवेलफास्ते प्रभूताः प्रचुरा यस्य स बहुदासीदासगोमहिपगवेलकमभूता , अत्र गत्रादिपद स्त्रीगन्यादीनामप्युपलथा, यहा गोपदस्य स्त्रीपुगवयोरविशेषेण वाचावादविरोध एव, महिप गवेलक्शन्दयोश्च 'पुमान् स्त्रिया' इत्येक्शेपान्महिप्यादीनामपि ग्रहणम् । बहुजनस्यति जातिविवक्षयैकवचन सवन्यसामान्ये च पप्ठी, तेन 'बहुजनै' रित्यर्थों वो यः, अत्र 'अपी' त्यस्या याहाराद्धहुजनैरपीति तत्त्वम् 'अपरिभूतः पराभवरहितः, यद्वा क्तमत्ययार्थस्याविवक्षितत्वादपरिभवनीयः-बहुजनैरपि पराभवितुमशक्य इत्यर्थ । एपृक्तविशेषणेषु “अड़े दित्ते,अपरिभूए" एभित्रिभिर्विशपणैरानन्द-गाथापतौ प्रदीपदृष्टान्तोऽभिप्रेतस्तथाहि-यथा प्रदीपस्तैल-पतिभ्या शिखया च सपन्नो निर्वाते स्थाने सुरक्षित. कर लेने के बाद भी बहुत अन्न पान रचता था, अर्थात् इस उदार वुद्धि से पाक बनाया जाता था कि मत्र परिवारके जीम जाने पर बचे हुए अन्नादिसे अनेक गरीनों का पोपण होता था, जिसके घर में बहुत दास दासी गाय बैल भैसें पाडे उरभ्र (पकरे बकरी गाडरे) आदि थे। बहुत, से मनुष्य भी उस (आनन्द गाथापति) का पराभव नहीं कर सकते थे, अर्थात् वह पडा शक्तिशाली और माननीय था। आढय दीप्त और अपरिभूत' इन तीन विशेषणोसे आनन्द गाथापतिमें दीपकका दृष्टान्त अभिप्रेत है। वह इस प्रकार-जैसे दीपक, तेल यत्ती और शिग्वा(लौ)से युक्त होकर वायुरहित स्थानमें सुरक्षित रहकर _ અન–પાન વધતુ હતુ, અર્થાત્ એટલી ઉદારતાથી નઈ કરવામાં આવતી હતી કે બધે પરિવાર જમી ધા પછી પણ ઘણી રસોઈ વધતી હતી અને તેમાથી અનેક ગરીબોનું પિષણ થતુ હતુ તેના ઘરમાં ઘણા દાસ દામી, ગાય, બળદ ભેંશ પાડા, ઉરભ્ર (બકરા, બકરી, ગાડર) વગેરે હતા ઘણા માણસો પણ તેને, (આનદ ગાથા પતિને) પરાભવ કરી શકતા નહી, અર્થાત તે ઘણે શકિતશાલી અને માનનીય હતે. “આઢય, દીપ્ત અને અપરિભૂત” એ ત્રણ વિશેષથી આનદ ગાથાપતિમાં દીપકનુ દૃષ્ટાતં અભિપ્રેત છે, તે આ પ્રમાણે જેમ દીપક, તેલ, દીવેટ અને શિખા (ઝળ)થી યુક્ત થઈને વાયુરહિત સ્થાનમાં સુરક્ષિત રહી પ્રકાશિત થાય છે १ 'विमापा मुपो बहुच पुरस्तात्तु' इत्यनेन बहुचमत्ययः पूर्वमयुक्तः।
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy