SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ भंगारसञ्जीवनी टीका अ० १ सू० ३ आनन्दगाथापतिवर्णनम् ७१ ? नीत्या द्रव्योपार्जनमवृत्त इत्यर्थ. भक्त च पान च भक्तपाने' विपुले च ते भक्तपाने विपुल भक्तपानः, वि-विशेषेण उर्दिते= भोजनावशिष्टे भत्तपाने यस्य स विच्छदितविपुलभक्त पानः दास्यश्च दासाथ गावच महिपाश्च गवेलका (उरभ्रा) श्रेति दासीदास गोमपिगवेलरास्ते प्रशस्ताश्च ते दासीदासगोमहिषगवेल्का इति बहु दासीदासगोमहिपगवेलफास्ते प्रभूताः = मचुरा यस्य स बहुदासीदास गोमहिपगवेलकमभूता अन गवादिपद स्त्रीगव्यादीनामप्युपलक्ष+; यद्वा गोपदस्य स्त्री पुगनयोरविशेषेण वाचकत्वादविरोध एव, महिप गवेल+शब्दयोथ 'पुमान् स्त्रिया ' इत्येकशेषान्महिष्यादीनामपि ग्रहणम् । बहुजनस्येति जातिविवक्षयैकवचन सबन्धसामान्ये च पप्ठी, तेन 'बहुजन' रित्यर्थी वो यः, अत्र 'अपी' स्यस्या याहाराद्वहुजनैरपीति तत्रम् 'अपरिभूतः = पराभवरहितः, यद्वा क्तमत्ययार्थस्याविवक्षितत्वादपरिभवनीय - बहुजनैरपि पराभवितुमशक्य इत्यर्थ । एपृक्तविशेषणेषु “अड्डे दित्ते, अपरिभूए" एभिस्त्रिभिर्विशपणैरानन्द - गायापतौ प्रदीपदृष्टान्तोऽभिप्रेतस्तथाहि - यथा मदीपस्तैल- वर्तिभ्या शिखया च सपनो निर्माते स्थाने सुरक्षितः कर लेने के बाद भी बहुत अन्न पान बचता था, अर्थात् इस उदार बुद्धि से पाक बनाया जाता था कि सन परिवारके जीम जाने पर बचे हुए अन्नादिसे अनेक गरीनों का पोषण होता था, जिसके घर में बहुत दास दासी गाय बैल भैंसें पाडे उरभ्र (बकरे बकरी गाडरे) आदि थे । बहुत, से मनुष्य भी उस ( आनन्द गाथापति) का पराभव नहीं कर सकते थे, अर्थात् वह वडा शक्तिशाली और माननीय था । 'आदय दीस और अपरिभूत' इन तीन विशेषण से आनन्द गाथापति में दीपकका दृष्टान्त अभिप्रेत है । वह इस प्रकार - जैसे दीपक, तेल यत्ती और शिखा (लो) से युक्त होकर वायुरहित स्थानमें सुरक्षित रहकर અન્ન-પાન વધતુ હતુ, અર્થાત્ એટલી ઉદારતાથી રસાઇ કરવામા આવતી હતી કે ધેા પરિવાર જમી રહ્યા પછી પણ ઘણી રસેાઈ વધતી હતી અને તેમાથી અનેક ગરીબેાનું પાષણ થતુ હતુ તેના ઘરમા ઘણા દાસ દાસી, ગાય, ખળદ ભેશ પાડા, २ (जपुरा, गहरी, गाउ२) वगेरे हुता धाया भाथुसे। पशु तेना, (मानह गाथा પતિને) પરાભવ કરી શકતા નહીં, અર્થાત્ તે ઘા શકિતશાલી અને માનનીય હતા આઢય, દીપ્ત અને અપમૃિત' એ ત્રણ વિશેષશેાથી આનદ ગાથાપતિમા દીપકનુ દૃષ્કૃત અભિપ્રેત છે, તે આ પ્રમાણે,—જેમ દીપક, તેલ, દીવેટ અને શિખા (ઝ ળ)થી યુક્ત થઇને વાયુ-હિત સ્થાનમાં સુરક્ષિત રહી પ્રકાશિત થાય છે १ 'विभाषा सुपो बहुच पुरस्तात्तु' इत्यनेन बहुच्प्रत्ययः पूर्वमयुक्तः '
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy