SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ अगारसजीवनी टीका अ० १ सू० ३ वाणिजग्रामनगरादिवर्णनम् ६७ रस्स वहिया उत्तरपुरत्थिमे दिसीभाए दूइपलासए नामं चेइए । तत्थ णं वाणियगामे नयरे जियसत्तूराया होत्था वण्णओ । तत्थ णं वाणियगामे आणदे नाम गाह्रोवई परिवसइ, अट्ठे जाव अपरिभूए ॥ ३ ॥ छाया - एव खलु जम्बूः? तस्मिन् काले तस्मिन् समये वाणिजग्राम नाम नगरमासीत्, वर्णक' । तस्माद्वाणि जग्रामान्नगराद्वहिरुत्तरपौरस्त्ये दिग्भागे दूतिपलाशक नाम चैत्यम् । तत्र खलु वाणिजग्रामे नगरे जितशत्रू राजाऽभवत् वर्णक' । तत्र खलु वाणिजग्रामे आनन्दो नाम गाथापति परिवसति, आढयो यावत् अपरिभूतः ॥३॥ टीका- 'एव खलु जम्बू. ! तेण कालेन तेण समएण' व्याख्यातेय सप्तपदीं । 'वाणिये - ' ति वाणिजाना वैश्यानां व्यापारकुशलानामिति यावत्, ग्राम इति आर्य सुधर्मा स्वामी 'एव' इत्यादि कहकर उत्तर देते है( मूल का अर्थ ) जम्बू ! उस काल और उम समय में वाणिजग्राम नामक नगर या । (वर्णक- उसका वर्णन अन्य स्थानसे समझ लेना) उस वाणिज ग्राम नगर के बाहर, उत्तर पूर्व दिशा के भाग ( ईशान कोण) में दूतिपलाशक नाम चैत्य था । उस वाणिजग्राम नगर मे जितशत्र राजा था। (वर्णक - राजा का वर्णन अन्य स्थानसे समझ लेना) उस वाणिजग्राम नगर में आनन्द नामक गायापति निवास करता था । वह आढय ( सपन्न ) और ( यावत् ) अपरिभूत ( माननीय ) था । ( टीका का अर्थ ) हेज ' उस कालमे और उस समयमे वाणिज-ग्राम नामक नगर आर्य सुधर्मा स्वाभी उत्तर आये है - ' एव' त्याहि મૂળના અથડે જમ્મૂ 'તે કાળે અને તે સમયે વાણૢિજગ્રામ નામનું નગર હતુ (વર્ણીક-એનુ વર્ણન અન્ય સ્થાનેથી સમજવુ) એ વિહગ્રામ નગરની બહુર ઉત્તર-પૂર્વ દિશાના ભાગમા (ઇશા કેણુમા) કૃતિપલાશક નામનું ચૈત્ય હતુ એ વણિજગ્રામ નગરમાં જિતશરૃ ન મેં રાજા હતેા (વક રાજાનું વર્ણન અન્ય સ્થાનેથી સમજી લેવુ) એ જિગામ નગરમા આનદ નામે ગાથાપતિ નિવાસ ४२ते इतो ते माढ्य (सपन्न) भने ( यावत् ) भरिरभूत ( भाननीय ) ते અ ટીકાના હે જમ્મૂ ' તે કાળે અને તે સમયે વિભુજગામ નામે નગર હતુ ષષ્ઠી તત્પુરૂષ સમાસથા વાણુન્ત અર્થાત વચ્ચેનુ ગ્રામ-વાણિજાશ્રમ કહેવાય છે પરંતુ
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy