SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ उपासकदशाङ्गमुत्रे भयदान्तः स एव भदन्ते इति ना, किंवा भान्ति = दीप्यन्ते = समुल्लसन्ति स्वस्व विपयेष्विति भानि= इन्द्रियाणि तानि दान्तानि येन स एन भदन्तः यद्वा भाति = सम्यग्ज्ञानदर्शनचारित्रदीप्यत इति मान्तः स एव भदन्तः । ५८ एव यथामति व्युत्पन्यन्तरेष्वपि निरुक्तोक्तशाक्टायनादिमतिपादितरीत्या साधनमविया बोद्धव्या, हे भगवन् । इत्यर्थः । यदि श्रमणेन श्राम्यति तपस्यतीति श्रमणस्तेन - सार्द्धद्वादशवर्षाणि घोरतपश्ररणाच्छमण इति प्रसिद्धि लब्धवता, यहा "श्रमणेन, शमनेन, समनसा, समणेन" इत्येतेषा माक्रते 'समणेण' इति रूप होता हो, (५) जिन्होंने भय उत्पन्न करनेवाले भोगोंका अन्त कर दिया हो, (६) जिन्होंने भयको जीत लिया हो, (७) जिन्होंने इन्द्रियों पर विजय प्राप्त कर ली हो, अथवा (८) जो सम्यग्ज्ञान सम्यग्दर्शन और सम्यक् चारित्र से देवीप्यमान हो उन्हें भदन्त कहते है । इन व्युत्पत्तियों के अतिरिक्त निरुक्त और शाकटायन आदिमें बताई हुई रीतियोंके अनुसार और और व्युत्पत्तियों द्वाराभी 'भदन्त ' का अर्थ कर लेना चाहिए । जो तपस्या करते हैं उन्हें श्रमण करते हैं। भगवान महावीरने साढे चार वर्ष पर्यन्त तीव्र तपश्चरण किया था, इस कारण वे 'श्रमण' विशेषण से प्रसिद्ध हुए हैं । प्राकृनमे 'समणेण' पद है। इसकी संस्कृत छाया 'श्रमणेन' 'रामनेन' 'समनसा' और 'समणेन' होती है । કરનારા ભાગેાના અત કરી નાખ્યેા હાય, (૬) જેમણે ભયને જીતી લીધા છે, (७) नेमाणे ) द्रियो पर विनय पास उरी सीधी होय, अथवा (८) ने सभ्यग्दर्शन, અને સમ્યક્ ચારિત્રથી દેદીપ્યમાન હોય તેમને ‘ભદન્ત' કહે છે. આ વ્યુત્પત્તિઓ ઉપરાત, નિરૂકત અને શાકટાયન આદિમા બતાવેલી રીતિએને અનુમરીન બીજી શૂળ વ્યુપત્તિએદ્વારા પણ ભદન્તને અ કરી લેવે જે તપસ્યા કરે છે તેમને શ્રમણ' કહે છે ભગવાન્ મહાવીરે સાડા બાર વર્ષ સુધી તીવ્ર તપશ્ચર્યા કરી હતી, તેથી તે ‘શ્રમણ’ વિશેષણુથી સુપ્રસિદ્ધ થયા પ્રાકૃતમાં સમળેજ પદ છે તેની સંસ્કૃત છાયા श्रमणेन शमनेन, समनसा, अने समणेन थाय हे समाधी 'श्रम'नी व्याना उपर ४२वाभा भाषी ६ निष्ठान्तस्य परनिपात आहिताग्न्यादिपाठाद, यलोपस्वी पृषोदरादिपाठकृती | ७ निष्टन्तपरनिपात माग्वत्, पृपोदरादित्यादाकारस्य स्व । ८ ' भा दीप्तौ ' अस्मादौणादिक्रोऽन्तप्रत्यय., सिद्धि. पृपोदरादिपाठादेव । તા
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy