SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ अगारसखीच टीका अ० १ सू० २ सुधर्मजम्बूमश्नोत्तरः ५५ (टीका ) - ' तेण कालेन तेण समरण इति व्याख्यातपूर्वम् । 'अज्ज' इति - अर्यते=माप्यते यथाभिलपिततस्वजिज्ञासुभिरित्यर्य आयो वा स्वामीत्यैर्थः, यद्वा समस्तेभ्यो हेयधर्मेभ्य आराद = पृथक् यायते=माप्यतेऽर्थाद्गुणैरिति, अथवा विषयदारुकर्त्तकत्वेनाऽऽरासादृश्यादारा = रत्नत्रय, तद्द्याति = प्राप्नोतीति निरुक्तवृत्याssकारलोपे कृते आर्यः सर्वया सकलफल्मपराशि कलुषितवृत्तिरहित इत्यर्थः, तथा चोक्तम् "अज्जड भविहिं आरा - जाइज्जड हेअधम्मओ जो वा । रयणत्तयव वा, आर जाइत्ति अज इय वृत्तो " 11 इति ॥ ३" अते भविभि', आरात् - यायते हेयधर्मतो योवा । रत्नत्रयरूप वा, आर यातीति आर्य इत्युक्त ॥ १॥" इतिच्छाय टीकाका अर्थ- 'अज्ज' शब्दकी छाया 'अर्य' और 'आर्य' दोनो प्रकार होती है । यथार्थ तत्त्वके जिज्ञासुओं द्वारा जो प्राप्त किया जाता है उसे 'अर्थ' कहते हैं । और 'आर्य' का अर्थ स्वामी है । अथवा जो त्यागने योग्य समस्त धर्मोसे पृथक् अर्थात् गुणोंके द्वारा जो प्राप्त हो उसे 'आर्य' कहते हैं । अथवा पाँच इन्द्रियोंके विषयरूपी काष्टको काट डालने वाले 'आरा' के समान रत्नत्रय है, और उस रत्नत्रय की जिन्ह प्राप्ति हो गई हो उन्हें 'आर्य' कहते हैं । तात्पर्य यह कि जिनकी वृत्ति पूर्णरूप से निर्दोष हो उन्हें आर्य' कहते है । कहा भी हैं - " अज्जड भविहिं" इत्यादि । इसका अर्थ ऊपरके समान ही है । टीना अर्थ- 'अज्ज' शम्हनी छाया 'अर्थ' मने 'आर्य' मेम में प्रारनी थाय છે પાર્થ તત્ત્વના જિજ્ઞાસુએ દ્વારા જેપ્રાપ્ત કરવામા આવે છે, તેને ‘અર્થ' કહે છે અને ‘આર્ય' ના અર્થ સ્વામી છે અથવા જે ત્યાગવા યોગ્ય બધા ધર્માંથી પૃથ અર્થાત ગુણે!દ્વારા જે પ્રાપ્ત થાય તેને આ કહે છે અથવા પાચ ઈદ્રિયે ના વિષયરૂપી કાને કાપી નાખનારા ‘આરા' ના જેવા જે ત્રણ સ્નેા છે, તે રત્નાની જેમને પ્રાપ્તિ થઇ છે તેને ‘આર્ય' કહે છે તાપ એ છે કે જેની વૃત્તિ પૂર્ણરૂપે નિર્દોષ હાય तेने 'आर्य' आहे हे ' अज्जइ भनिहिं धत्याहि मे गाथाना अर्थ उपरनी પે જ છે १ "ऋ- गतौ" अम्मात् 'अर्य स्वामि वैश्ययो- रिति यत्, पक्षे- 'ऋलोत्' इति यत् । , - तदुनम् - "वर्णागमो वर्णविपर्ययव, द्वा चापरौ वर्ण-विकारनाशा घातोस्तन्यतिशयेन योगस्तदुच्यते पञ्चविन निरुक्तम् ॥ 17 इति
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy