SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ अंगारसञ्जीवनी टीका अ० १ ० २ सुधर्मजम्यूपश्नोत्तरः (मलम) तेण कालेण तेण समएण अजसुहम्मे समोसरिए जाव जंबू पज्जुवासमाणे एव वयासी-जइण भंते । समणे भगवया महावीरेण जाव सपत्तेण छ?स्त अगस्त नायाधम्मकहाण अयमहे पण्णत्ते । सत्तमस्स ण भंते । अंगस्स उवासगदसाणं समणेण जाव सपत्तेणं के अहे पण्णते । एवं खलु जब समणेण जाव सपत्तेण सत्तमस्स अगस्त उवासगदसाण दस अज्झयणा पण्णत्ता तजहा "आणदे १ कामदेवे २ य, गाहावइ-चुलणीपिया ३ ।सुरादेवे ४ चुल्लसयए ५,गाहावइ-कुडकोलिए ६ । सद्दालपुत्ते ७ महासयए ८ नदिणीपिता ९ सालिहोपिया १० । जइण भते । समणेणंजाव सपत्तेणं सत्तमस्स अगस्स उवासगदसाणं दस अज्झयणा पण्णत्ता | पढमस्सणं भते । स मणेण जाव सपत्तेणं के अहे पण्णत्ते ॥ सू २॥ डाया-तम्मिन् काले तस्मिन् समये आर्यमु धर्मा समामृतः यावत् जम्मू. पर्युपासीन एवमवादीत-यदि खलु भदन्त श्रमणेन भगवता महावीरेण यावत्समाप्तेन पष्ठम्य अङ्गस्य-ज्ञाताधर्मकथानामगमर्थ प्रज्ञप्तः । सप्तमस्य खलु भदन्त । अगस्य 'तेणं कालेण ' इत्यादि सूत्र ॥ २ ॥ ( मूलका अर्थ ) उम काल और उस समयमे आर्य सुधर्मास्वामी (चपामे) पधारे। जम्बूस्वामीने उनकी पर्युपासना करके कहा "भगवन् । (यावत्) मुक्तिकों प्राप्त श्रमण भगवान महावीरने उठे जाताधर्मस्थागका यह अर्थ फर 'तेण कालेण' या सूत्र ॥ २ ॥ એ કાલે અને એ સમયે આર્ય સુધર્માસ્વામી (ચ પાનગરીમા) પધાર્યા જ બૂ સ્વામીએ તેમની પપાસના કરીને કહ્યું “ભગવાન ! (વાવ) મુકિતને પ્રાપ્ત થએલા શ્રમણ ભગવાન મહાવીરે છઠા જ્ઞાતાધર્મકથાગને એ અર્થ દર્શાવ્યું છે, પરંતુ
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy