SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ अंगारधर्ममञ्जीवनी टीका म १ चम्पानगरीवर्णनम् अह रनो बुहवमुणो सहाययाए सदलाल त नपरि अहिकरिउ समागयम्मि चदवमुम्मि तप्पुण्णप्पहावेण पणद्वाऽपराजियत्यसत्ती सपरिवारो सो पिद्दकित्ती राया सगामे पराजेऊण पायपरिभट्ठो पयापरिपथी पमुमार मारिओ पचत्त गन्जी। चदवम् य निकटय तीसे नयरीए सासण करेउमाढवीन अह णियस्य चिरस्स मित्तम्स वागदणेण अइरुहो धरणिददेवो चाबादणनियाण चपाहीसमोगच सीयतेओरलेण तीए चपाए मरगाइज्जुवसग्ग विकुणमाणो तण्णयरीवासिणो जणे अईयोवट्ठयव, जन्मयेण सन्चे एवं अथ राज्ञो वृहद्वसोः सहायतया सदलबल ता नगरीमधिकर्तुं समागते चन्द्रचसौ तत्पुण्यप्रभावेन प्रणटापराजितास्त्रशक्तिः सपरिधारः स पृथुकीती राजा सग्रामे पराजित्य न्यायपरिभ्रष्टः प्रजापरिपन्थी पशुमार मारितः पञ्चत्वमगात् । चन्दवसुश्च निकण्टक तस्या नगर्या शासन कुत्तुमारेभे। अब निजम्य चिरस्य मिनस्य व्यापादनेनातिरुष्टो धरणेन्द्रदेवो व्यापादननिदान चम्पाधीशमवगत्य स्वीयतेजोवलेन तस्या चम्पाया मरसायुपमगे विकुर्माण स्तनगरीवासिनो जनानतीवोपद्रुतवान, यद्येन तनगरीस्थाः 'हा हतोऽस्मि, गता चन्द्रवमु राजा वृद्धसुकी सहायता लेकर नगरी पर अधिकार जमानेके लिए दलपलके साथ चल दिया। चन्द्रवसु वडा पुण्यात्मा था। उसके पुण्यके प्रभावसे पृथुकीर्तिके अपराजित अस्त्रकी मारी शक्ति नष्ट हो गई। वह युद्ध में हार गया। प्रजाका दुश्मन, न्यायसे भ्रष्ट पृथुकीर्तिको पशुओंकीसी मार मारी गई कि मार खाते-खाते उसका दम निकल गया। चन्द्रवसुने उस नगरी पर निष्कटक राज्य-शासन करना आरभ कर दिया। व धरणेन्द्र देव अपने चिरकालीन मखाकी मृत्युसे अति क्रोधित हो गया। उसने चपाके राजा को ही मित्रकी मृत्युका कारण समझा इम लिए चपामें महामारीकी यीमारी फैला दी। प्रजामें त्राहि-त्राहि मच ચદ્રવસુ રાજા બૃહદસુની સહાય લઈને સિદ્ધા નગરી પર અધિકાર બેસાડવા લાવ-લશ્કરની સાથે ચાલી નીકળે ચદ્રવસુ ભારે પુણ્યાત્મા હતા તેના પુણના પ્રભાવથી પૃથકીર્તિના અપરાજિત અસ્ત્રની બધી શકિત નષ્ટ થઈ ગઈ તે યુદ્ધમાં હારી ગયે પ્રજાને દશમન અને ન્યાયથી ભ્રષ્ટ પૃથકીર્તિને પશુઓની પેઠે માન મારવામાં આવ્યો અને માર ખાતા ખાતા તેને દમ નીકળી ગ ચદ્રવસુએ એ નગરી પર નિષ્ક ટક રાજ્યશાસન આર ભ કરી દીધે - ધરણેન્દ્રદેવ પિતાના લાબા સમયના મિત્રને મૃત્યુ પાણી ક્રોધની આગથી મળવા લાગ્યા તેણે ચ પાના રાજાને જ મિત્રના મૃત્યુને કારણે માન્ય, તેથી ચ પામાં
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy