SearchBrowseAboutContactDonate
Page Preview
Page 994
Loading...
Download File
Download File
Page Text
________________ ७१० ता टीका' जइण भने ' इत्यादि । यदि खलु हे भदन्त ! श्रबणेन भगवता महावीरेण यावत्समाप्तेन अष्टादशस्य शाताऽवयनस्य अयमर्थः मत, पुन. खलु भदन्त ! एकोनविंशवितस्य शावाऽध्ययनस्य कोऽर्थः प्रनस ? | इति जम्बूस्वामी मश्नान तर सुर्मास्यामी कथयति एव खल हे जम्बू 1 तस्मिन् काले तस्मिन् समये हैन ' जनूदीचे दीवे ' जम्बूद्वीपे द्वीपे मध्यजम्बूद्वीपे 'पुत्रविदेवासे ' पूर्वविदेहे वर्षे शीताया महानद्याः 'उत्तरीये= उत्तरदिक् स्थिते कूले तीरे 'नील वतस्स दाहिणेग' नीळपतो दक्षिणे= नीलवतः पर्यवस्य दक्षिणेमागे 'उत्तरिल्लस्स' उत्तरीयस्य - उत्तरदिक् स्थितस्य 'सीपाहनणसण्डस्स' सीतामुख नपण्डस्थ= शीताया नद्या यन्मुखमुद्गमस्थान, तत्र यद् वनपण्डम् तस्य, पच्चत्थिमेण ' 'जण भते । समणेग भगवया महावीरेण ' इत्यादि । टीकार्थ - जनू स्वामी श्री सुर्मा स्वामी से पूछते हैं कि (जन भते समणेण भगवया महावीरेणं जाव सपत्तेण अट्ठारसमहस णायझ यस अयम पत्ते एगूणवीसइमस्स णापज्झयणस्स के अड्डे पण्ण देते ? ) हे भदन्त ! यदि श्रमण भगवान् महावीरने कि जो सिद्धि गति नामक मुक्तिस्थान को प्राप्त कर चुके है अठारहवें ज्ञाताध्ययन का यह पूर्वोरुप से अर्थ निरूपित किया है तो उन्हीं श्रमण भगवान् महावी रने १९ वे ज्ञाताध्ययन का क्या भाव -अर्थ निरूपित किया है ? ( एव खलु जत्रू! तेण कालेणं तेण समएण इहेव' जत्रुदीवे दीवे पुब्वविदेह वासीयाए महानईए उत्तरिल्ले फूले नोलवतस्स दाहिणेग उत्तरिलस्स सीयामुहवणसडस्स पच्चस्थिमेग एगसेलग्रस्त वक्वारपव्वयस्स I 'जइण भते ! समणेण भगनया महावीरेण - टीडार्थ- -જ બૂ, સ્વામી શ્રી સુધાં સ્વામીને પૂછે છે. કે ( जण भते ! समणेण भगाया महावीरेण जाव सपत्तेण अट्ठारस महस णायज्झयणस्स अयमठ्ठे पणते एगूणवीस मस्स णायज्झयगर्स के अहे पण्णत्ते ?) 1 હું ભાન્ત ! જો શ્રનણુ ભગવાન મહુાવીરે કે જેમણે સિદ્ધિગતિ નામક મુક્તિસ્થાનને મેળવી લીધુ છે-અઢારમા જ્ઞાતાધ્યયનના આ પૂક્તિ રૂપમાં અથ નિરૂપિત કર્યો છે ત્યારે તે જ શ્રમણ ભગવાન મહાવીરે ઓગણીસમા જ્ઞાતાયનના શેડ ભાવ-અ નિરૂપિત કર્યાં છે ? ( एव खलु जबू ! तेण कालेग तेण समरण इहेव जब दीवे दीवे पुत्र विदेहवा से सीयाए महागईए उत्तरिल्ले कूले नीलवतस्स ^^ उत्तरिल्लास ·
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy